March 19, 2024

Year: 2022

केन्द्रीयनागरिकविमाननमन्त्री ज्योतिरादित्यसिन्धिया अद्य उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी देशस्य शतप्रतिशतनागरिकाणां कृते किफायती उच्चगुणवत्तायुक्ता स्वास्थ्यसेवाः प्रदातुं प्रतिबद्धः अस्ति तथा...
शुक्रवासरे राज्यसभायाः २५८ तमे अधिवेशनस्य कार्यवाही अनिश्चितकालं यावत् स्थगितम्। अध्यक्ष जगदीप धनखड़: जीरो आवर समय: सदनस्य कार्यवाही...
-जगदीश डाभी मुम्बई । प्राप्तवार्तानुसारम् अभिनेता-आयुषशर्मा इत्यस्य आगामिनि चलच्चित्रे AS04 इदानीं दक्षिणभारतीयतारकस्य जगपतिबाबू इत्यस्य प्रवेशः भवति, यत्...
प्रधानमन्त्रिणा नरेन्द्रमोदी कोविड् महामारी अद्यापि समाप्तं न जातम् इति उक्त्वा विशेषतया अन्तर्राष्ट्रीयविमानस्थानकेषु प्रचलति निगरानीयपरिपाटनानि सुदृढां कर्तुं अधिकारिभ्यः...
प्रमुखधार्मिकस्थानसहितविभिन्नपर्यटनस्थलानां भ्रमणार्थं भारतीयरेलवे खानपानपर्यटननिगमलिमिटेडद्वारा स्वदेशदर्शनपर्यटनरेलयानस्य संचालनं क्रियते। आगामिवर्षस्य मार्चमासस्य २६ दिनाङ्के रीवातः एषा विशेषा रेलयानं प्रचलति। यस्मिन्...
-मुख्यमन्त्रि–बालश्रमिकविद्यायोजनया सुदृढं क्रियते श्रमिकबालानां भविष्यम् उत्तरप्रदेशस्य योगिसर्वकारः श्रमिकेभ्यः वृत्तिप्रत्याभूतिं प्रदाय आर्थिकरूपेण सुदृढीकरणेन सहैव तेषां बालकान् अपि शिक्षितं...
ये जनाः महत् एलपीजी-सिलिण्डरस्य भारं सम्मुखीभवन्ति ते नूतनवर्षे महतीं राहतं प्राप्तुं शक्नुवन्ति। अस्मिन् वर्षे जुलैमासात् आरभ्य अन्तर्राष्ट्रीयविपण्ये...
उपरि प्रहारं करोति, पश्यन्तु सः किं अवदत् पाकिस्तानस्य मन्त्री हिना रब्बानी खर इत्यनेन अद्यैव लाहौर-विस्फोटस्य उत्तरदायी भारतं...
पूर्वं कश्मीरस्य धुनम् गायति स्म पाकिस्तानस्य पुनः भारतस्य सामना कर्तव्यः अभवत् । विदेशमन्त्री जयशङ्करः संयुक्तराष्ट्रसङ्घस्य कृते पाकिस्तानाय...