जगदीश डाभी
लखनऊ । सम्पूर्णभारते शास्त्रीयनाटकं बहुत्र परिदृश्यते परञ्चाधुनिकनाटकस्यायोजनमादिमः २२-३-२२ तः २४-३-२२ पर्यन्तं केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपाल-परिसरे विधास्यते । अस्मिन् नाट्यमहोत्सवे भारतस्य विभिन्नस्थानेभ्यः समागतेभ्यः परिसरैः नाट्यमंचनं हृद्यो भविष्यति।
●लखनऊ- परिसरः ” मिवारप्रतापम्”
●रणवीर- परिसरः -स्वतन्तशौर्यम्
●श्रीवेदव्यास परिसरः ,हिमांचल – मीवारप्रतापम्
●गुरुवायुर परिसरः , केरल- गीर्वाणविजयम्
●श्रीसदाशिव परिसरः, पुरी – अशोकविजयम्
●एकलव्य परिसरः, अगरतला -.अमरमंगलम्
●रघुनाथकीर्ति परिसरः, उत्तराखंड-अमरमंगलम्
●जयपुर परिसरः- भारतविवेकम्
●जे. जी . सोमैया परिसरः ,मुम्बई-.शिवराज्याभिषेकम्
●श्रीराजीवगांधी परिसरः, श्रृंगेरी- वीरपृथ्वीराजनाटकम्
●भोपाल-परिसरः- भारतविजयम्