विनायकशर्मा
नवदेहली। भारतस्य केचन भागेषु चीनी- रॉकेट- इत्यस्य खण्डः पुनः आकाशे प्रवेशः कुर्वन् अस्ति। आग्रिममासे एकः धूमकेतुः आकाशं प्रकाशयितुं सज्जः अस्ति। C/2021-03 (Pan STARRS) सौरमण्डलस्य आंतरिक- ग्रहाणां समीपं प्रापयन् अस्ति।
अस्मिन् वर्षे मईमासं यावत् पृथिव्या: उपरि गमनस्य आशा अस्ति। जुलाई 2021 वर्षे अन्वेषितः धूमकेतुः वर्तमानसमये सूर्यस्य पृष्ठे उड्डयन् अस्ति। अस्माकं सौरमण्डलस्य सर्वाधिक- दूरतमं क्षेत्रम् ऊर्ट- क्लाउड- इत्यस्मात् आगच्छन् अस्ति।
मन्यते यत् ऊर्ट- क्लाउड- इति शेषसौरमण्डलस्य चतुर्दिक्क्षु एकः विशाल- गोलाकारः खोल अस्ति। एतत् अन्तरिक्ष- अवकरस्य खण्डात् निर्मितः एकः बृहत्, स्थूलभित्तियुक्तः बुब्बुद: इति अस्ति।