विनायकशर्मा
केचन समय पूर्वं स्वकीयं स्वस्य ‘टोकन’ इत्येनं त्यजनस्य निर्णयः स्वीकरणेन युक्तः ‘एन्क्रिप्टेड’ अधुना स्वस्य वितरणस्य ‘मैसेजिंग एप टेलीग्राम’ इत्यनेन उपयोगकतृन् ‘क्रिप्टो करेंसी’ इत्यस्य सुविधा प्रदानस्य घोषणा कृताऽस्ति।
‘प्रोटोकॉल एजेंसी’ इत्यस्यानुसारम्, ‘मैसेजिंग प्लेटफॉर्म’ इत्यस्मिन् ‘क्रिप्टो भुगतान’ इत्यस्य विकल्पः ‘क्रिप्टो करेंसी’ इत्येनं मुख्यधारायां आनेतुं शक्नोति।
TON Foundation, इति यः toncoin टोकन इत्यस्य प्रबन्धनं करोति, अनेन एप इत्यस्मिन् toncoin (TON) इत्यस्य उपयोगं कृत्वा, अन्य उपयोगकर्तृन् क्रिप्टो इति प्रेषयित्वा शुल्कमुक्तं वितरणं सक्षमं निर्मितमस्ति। तेन ऐप इत्यस्य अन्ते ‘बिटकॉइन’ इति क्रयस्य सुविधा अपि योजिता अस्ति।