विनायकशर्मा
यथा- यथा मनुष्यः एकः अन्तर्ग्रहीय प्रजातिः भवितुं प्रतिस्पर्धायाम् अस्ति, ब्रह्मांडे तस्य प्रथमगन्तव्यं मंगल ग्रह: भविष्यति। चक्रेषु जीवविज्ञानीद्वयस्य अवलोकनं मित्रग्रहस्य हिंसक- ज्वालामुखी अतीतं प्रति संकेतयति।
एरिजोना- स्टेट- विश्वविद्यालय इत्यस्य शोधकर्तानां दलेन इग्निम्ब्राइट इति, एकस्या: आग्नेयशिलायाः ज्ञानं कृतमस्ति, या विशाल ज्वालामुखीयः काल्डेरा इत्यस्मात् प्रलयकारी विस्फोटक- विस्फोटानां परिणामस्वरूपः निर्माति।