मुम्बई . स्मार्टफोनं क्रयन्ते सति निश्चितरूपेण दुविधा वर्तते यत् भवन्तः एण्ड्रॉयड् अथवा आईओएस ऑपरेटिंग् सिस्टम् ग्रहीतव्यम् इति। परन्तु अधुना चिन्तायाः भ्रमस्य वा आवश्यकता न भविष्यति, यतः चीनदेशे OnePlus Ace Racing Edition इति संस्करणं प्रारब्धम् अस्ति। अस्य विक्रयः द्वयोः वर्णयोः भविष्यति, मे ३१ दिनाङ्कात् आरभ्य चीनदेशे अपि तस्य विक्रयः आरभ्यते।
भवद्भ्यः वदामः यत् भारते अपि अयं स्मार्टफोनः प्रक्षेप्यते। टिप्स्टर मुकुल शर्मा इत्यस्य मते एषः फ़ोनः कम्पनीयाः भारतीयजालस्थले अपि किञ्चित्कालात् सूचीकृतः अस्ति। प्रथमं OnePlus Ace Racing Edition इत्यस्य प्रदर्शनस्य विषये वदामः। अयं फ़ोनः ६.५९-इञ्च् LCD डिस्प्ले, फुल् एच् डी + रिजोल्यूशन १०८० x २४१२ पिक्सेल तथा १२० हर्ट्ज रिफ्रेश रेट् इत्यनेन सह लॉन्च् कृतः अस्ति ।
अस्य फ़ोनस्य प्रदर्शनस्य उपरि वामभागे एकं पंच-छिद्रं अस्ति तथा च तस्य अङ्गुलिचिह्न-संवेदकः पावर-बटन-उपरि दत्तः अस्ति । MediaTek Dimensity 8100 SoC चिप्सेट् इत्यत्र चालयन् अस्मिन् OnePlus स्मार्टफोने भवन्तः 12GB पर्यन्तं रैम् अपि च 256GB पर्यन्तं भण्डारणं प्राप्नुवन्ति । इदं त्रयाणां भण्डारणरूपेषु प्रक्षेपणं भवति ।
वनप्लस् इत्यस्य अयं नूतनः 5G स्मार्टफोनः ट्रिपल् रियर कैमरा सेटअप इत्यनेन सह प्रक्षेपितः अस्ति यस्मिन् 64MPs प्राथमिकसंवेदकः, 8MP अल्ट्रा-वाइड् कैमरा, 2MP मैक्रो लेन्सः च सन्ति OnePlus Ace Racing Edition इत्यस्मिन् भवद्भ्यः 16MP इत्यस्य अग्रे कॅमेरा अपि दत्ता अस्ति । अयं स्मार्टफोनः 5000mAh बैटरी 67W SuperVOOC फास्ट चार्जिंग समर्थनं च सह आगच्छति तथा च कम्पनी दावान् करोति यत् अस्य फ़ोनस्य 0 तः 80% पर्यन्तं चार्जं कर्तुं केवलं 29 मिनिट् यावत् समयः भवति।
आवाम् वदामः यत् वनप्लस् इत्यस्य अस्य नूतनस्य स्मार्टफोनस्य मूल्यं १९९९ युआन् (प्रायः २३ सहस्ररूप्यकाणि) ८जीबी रैम् तथा १२८जीबी भण्डारणयुक्तस्य वेरिएण्ट् कृते अस्ति, तथैव ८जीबी रैम् तथा २५६जीबी भण्डारणयुक्तस्य वेरिएण्ट् इत्यस्य मूल्यं २१९९ युआन् (प्रायः रू २५,३१७) तथा च १२जीबी रैम तथा २५६जीबी स्टोरेज सहितं वेरिएण्ट् २४९९ युआन् (२८,७७२ रूप्यकाणि) मूल्येन क्रेतुं शक्यते ।