नवदेहली । निरन्तरं न्यूनतायाः अनन्तरं अद्य सोयाबीनस्य मूल्येषु सुधारः अभवत् । अपरपक्षे वैश्विकविपण्यस्य पतनस्य मध्ये सोयाबीनतैलस्य, सीपीओ, कपासबीजस्य, पाल्मोलेनतैलस्य च मूल्येषु न्यूनता दृश्यते। सामान्यव्यापारस्य मध्यं सर्षपस्य, मूंगफूलस्य च तेल-तैलबीजस्य मूल्यं पूर्वस्तरस्य एव अभवत् ।
सर्षपस्य आगमनं न्यूनीभवति
सोयाबीनं विहाय मण्डीषु तैलबीजानां मागः नास्ति इति विपण्यां सूचिताः सूत्राणि अवदन्। एतदतिरिक्तं शिकागो-विनिमय-मध्ये मन्दतायाः कारणात् सोयाबीन-तैलानां मूल्येषु न्यूनता अभवत् । सूत्रेषु उक्तं यत् मण्डीषु सर्षपस्य, मूंगफूलस्य च आगमनं न्यूनीकर्तुं आरब्धम् अस्ति। बुधवासरे मण्डीषु सर्षपस्य आगमनं पूर्वं प्रायः पञ्चलक्षपुटकात् प्रायः ४.५ लक्षपुटकानि यावत् न्यूनीकृतम् अस्ति।
परिष्कृतं बृहत् परिमाणेन क्रियते
सर्षपः सर्षपात् परिष्कृतं यस्मिन् बृहत्परिमाणे निर्मितं भवति तस्मात् परं गत्वा समस्या भवितुम् अर्हति। सर्षपस्य सन्दर्भे अग्रिमसस्यस्य आगमनात् पूर्वं प्रायः नव-१० मासाः भवन्ति तथा च सर्षपस्य विषये सर्वकारेण विशेषतया सतर्कता भवितव्या भवति। सूत्रेषु उक्तं यत् केन्द्रस्य क्रयणसंस्थाभ्यः अपि च राज्यसर्वकारेभ्यः सर्षपतैलबीजानि क्रीत्वा तस्य स्टॉकं कर्तुं अपीलं निर्गन्तुं सर्वकारस्य प्रयासः भवितुमर्हति। एतत् आवश्यकताकाले देशस्य हिताय सिद्धं भविष्यति। सर्षपस्य विकल्पः नास्ति तथा च सर्वकारेण सतर्कता भवितुमर्हति।
मूल्येषु पतति
सूत्रेषु उक्तं यत् मलेशिया-देशस्य आदान-प्रदानं प्रायः अर्ध-प्रतिशतं न्यूनीभूतम् अस्ति, शिकागो-विनिमयस्य अपि प्रायः १.८ प्रतिशतं न्यूनता अभवत् । विदेशेषु विपण्येषु न्यूनतायाः प्रवृत्तेः कारणेन सोयाबीनतैलस्य, कच्चे ताडतैलस्य (सीपीओ), कपासबीजस्य, पाल्मोलेनतैलस्य च मूल्येषु न्यूनता अभवत् इति सूत्रेषु उक्तम्।
अद्य तैलस्य मूल्यानि कानि सन्ति इति पश्यामः-
सर्षपतैलबीजानि- 7,565-7,615 रुपए प्रति क्विंटल
मूंगफली – 6,835 रुपए – 6,970 रुपए प्रति क्विंटल
मूंगफली तेल मिल डिलीवरी (गुजरात) – 15,850 रुपए प्रति क्विंटल
मूंगफली विलायक परिष्कृत तेल 2,650 रुपए – 2,840 रुपए प्रति टीन
सरसों का तेल दादरी – 15,200 रुपए प्रति क्विंटल
सरसों पक्की घनी – 2,390-2,470 रुपए प्रति टीन
सरसों कच्छी घनी – 2,430-2,540 रुपए प्रति टीन
तिल तेल मिल डिलीवरी – 17,000-18,500 रुपए प्रति क्विंटल
सोयाबीन तेल मिल डिलीवरी दिल्ली – 16,950 रुपए प्रति क्विंटल
सोयाबीन मिल डिलीवरी इन्दौर – 16,350 रुपए प्रति क्विंटल
सोयाबीन ऑयल डेगम, काण्डला – 15,450 रुपए प्रति क्विंटल
सीपीओ पूर्व काण्डला – 15,200 रुपए प्रति क्विंटल
कपास मिल डिलीवरी (हरियाणा) – 15,400 रुपए प्रति क्विंटल
पाल्मोलेन आरबीडी, दिल्ली – 16,700 रुपए प्रति क्विंटल
पाल्मोलेन पूर्व काण्डला – 15,550 रुपए (जीएसटी के बिना) प्रति क्विंटल
सोयाबीन अनाज – 7,100-7,200 रुपए प्रति क्विंटल
सोयाबीन ढीला 6,800- 6900 रुपए प्रति क्विंटल
मक्का खाल (सरिस्का) 4000 रुपए प्रति क्विंटल