नवदेहली। मथुरा में ज्ञानवापी मस्जिद, ताजमहल एवं तीर्थ प्रचलति विवादस्य मध्ये भारतस्य पुरातत्व सर्वेक्षण पूर्व क्षेत्रीय निदेशक : धर्मवीर शर्मा कुतुबमीनारस्य विषये दावान् कृतवान् अस्ति। धर्मवीरशर्मा इत्यनेन उक्तं यत् कुतुबमीनारं राजा विक्रमादित्येन सूर्यदर्शनाय निर्मितम् आसीत् । सः स्पष्टतया अवदत् यत् कुतुब मीनारस्य निर्माणं कुतुब अल-दीन ऐबक इत्यनेन न कृतम्।
कुतुबमीनारः वस्तुतः वेधशालायाः स्तम्भः अस्ति
धर्मवीरशर्मा इत्यनेन दावितं यत् “इदं कुतुबमीनारं न, अपितु सूर्यगोपुरम् (वेधशालागोपुरम्) अस्ति। एतत् ५ शताब्द्यां राजा विक्रमादित्येन निर्मितम्, न तु कुतुब-अल्-दीन ऐबक्। सः अवदत् यत् मम विषये अस्ति। मम एकः अस्ति बहु प्रमाणम्।” ज्ञातव्यं यत् कुतुबमीनारस्य सर्वेक्षणं बहुवारं ASI द्वारा कृतम् अस्ति, धर्मवीरशर्मा तस्मिन् सर्वेक्षणदले निवसति।
शर्मा उक्तवान् यत् “कुतुबमीनारस्य मीनारस्य झुकावः २५ इञ्च् भवति तथा पुरातत्त्व तथ्य।सने कहा कि कुतुब मीनार धार्मिक स्थान नहीं है, जब वेधशाला था।तथाकथित कुतुब मीनार का द्वार भी उत्तर दिशि है, जिससे रात्रि आकाश में ध्रुव तारा का अध्ययन आसानी से किया जा सकता है तद्दर्शनेन ।