नवदेहली। वाराणस्याम् ज्ञानवापी मस्जिद प्रकरणम् सर्वोच्चन्यायालयेन शुक्रवासरपर्यन्तं सुनवायी स्थगितवती। सर्वोच्चन्यायालयस्य एषः निर्देशः तदा आगतः यदा काशीनगरस्य स्थानीयन्यायालये सर्वेक्षणप्रतिवेदनं प्रस्तुतं जातम्। न्यायालय आयुक्त विशाल सिंह न्यायाधीश महोदय: रवि दिवाकर सम्मुखे सीलबद्ध आवरण प्रतिवेदन प्रस्तुत: ।
इदं प्रतिवेदनं मे १४ तः १६ पर्यन्तं कृतस्य वीडियोग्राफी इत्यस्य अस्ति । समग्रतया अधुना शुक्रवासरे द्वयोः न्यायालययोः सुनवायी भविष्यति। परन्तु सर्वोच्चन्यायालये शीघ्रं सुनवायी भवतु इति उभौ पक्षौ अपीलं कृतवन्तौ। हिन्दुपक्षस्य पक्षतः याचिका दाखिलः अस्ति यत् तेभ्यः शिवलिंगस्य पूजां कर्तुं अनुमतिः दातव्या। प्रार्थना स्थान परिवर्तित करें। यत्र वुदुः क्रियते तत्र तत् स्थानं हिन्दुभ्यः दातव्यम् ।
हिंदू पक्ष के अनुरोध पर ज्ञानवापी मामले की सुनवाई सुप्रीम कोर्ट में कल तक टली। सुप्रीम कोर्ट ने निचली अदालत में आज होने वाली सुनवाई पर लगाई रोक। सुप्रीम कोर्ट मामले मे कल 3 बजे करेगा सुनवाई। हिन्दू पक्ष ने संबंधित वकील का स्वास्थ्य खराब होने की बात कही थी।@JagranNews
— Mala Dixit (@mdixitjagran) May 19, 2022
मत्स्यं निष्कासयेत् । मंगलवासरे अन्तिमे सुनवायीयां सर्वोच्चन्यायालयेन वाराणसी-मण्डलस्य दण्डाधिकारिणं पृष्टं यत् यत्र शिवलिंगः प्राप्तः तत् क्षेत्रं सुरक्षितं भवतु इति सुनिश्चितं करोतु। तत्सङ्गमे मुस्लिमसमुदायस्य अपि नमाजस्य अनुमतिः दातव्या। इतरथा वाराणसीन्यायालयेन स्वप्रतिवेदनप्रदानाय तेन नियुक्तस्य सर्वेक्षणदलस्य कृते द्वौ दिवसौ अपि समयः दत्तः।
ज्ञानवापी प्रकरणम् राष्ट्रीय स्वयंसेवक संघ: उक्तवान्, सत्यं गोपयितुं न शक्यते इति आरएसएस-पक्षस्य सुनील-अम्बेडकरः उक्तवान् अस्ति। यानि तथ्यानि सन्ति, तानि बहिः आगच्छेयुः।
ज्ञानवापी-सङ्कुले बहवः धार्मिकाः सन्ति ।
एतस्मिन्नन्तरे ज्ञानवापी-सङ्कुलस्य अनेकस्थानेषु देवता-आकृतयः प्राप्ताः इति ज्ञायते । तत्र पट्टिकाः सन्ति येषु कमलाकारः स्पष्टतया दृश्यते । एकस्मिन् शिलालेखे अपि शेषनागस्य स्पष्टचिह्नम् अस्ति । उल्लेखस्य पूर्व अधिवक्ता आयुक्त अजय कुमार मिश्र प्रतिवेदनम् ।
सूत्राणाम् अनुसारं पूर्व अधिवक्ता आयुक्तस्य प्रतिवेदने कथितं यत् सर्वेक्षणस्य समये मस्जिदसङ्कुलस्य उत्तरतः पश्चिमपर्यन्तं भित्तिकोणे बैरिकेडिंग् इत्यस्य बहिः अवशेषाः प्राप्ताः। प्राकारे देवतामूर्तयः सन्ति । अत्र दण्डैः, गिट्टीभिः, सीमेण्टैः च मञ्चे नूतनं निर्माणं कृतम् अस्ति । उत्तरतः पश्चिमं प्रति गच्छन् शेषनाग् मध्यशिलापट्टिकायां दृश्यते । सिदुरीवर्णस्य उभयलिखितानि आकृतयः अपि शिलाफलके स्पष्टतया दृश्यन्ते ।
पाषाणपट्टिकायां चत्वारि सिंदूरवर्णा मूर्तयः निर्मिताः सन्ति । चतुर्थे प्रतिमायां सिंदूरस्य स्थूलं पिष्टं भवति । अस्य अग्रभागे त्रिकोणस्तम्भः अस्ति, यः दीपप्रकाशार्थं प्रयुक्तः स्यात् । पङ्कः अपि च पृथग्शिलापटः अन्तःतः । एतस्मिन्पि देवतामाकृतिः उत्कीर्णं स्पष्टं दृश्यते। प्राइमा फेसी, भूमौ दीर्घकालं यावत् शयिताः शिलापट्टिकाः एकस्य विशालस्य भवनस्य खण्डिताः भागाः इव दृश्यन्ते । शिलालेखे विद्यमानानि कानिचन वस्तूनि मस्जिदस्य पृष्ठतः पश्चिमप्राचीरे दृश्यमानानि एव सन्ति ।