वाशिंगटन- विश्वबैङ्केन विद्यमानानाम् नवीनानाञ्च परियोजनासु ३० अरब डॉलरपर्यन्तं वित्तपोषणं कृत्वा प्रचलति खाद्यसुरक्षासंकटस्य व्यापकस्य वैश्विकप्रतिक्रियायाः भागरूपेण कार्यवाही कर्तुं योजनानां घोषणा कृता।
बैंकेन एकस्मिन् वक्तव्ये उक्तं यत् खाद्य-असुरक्षायाः निवारणाय आगामिषु १५ मासेषु कृषि-पोषण-सामाजिक-सुरक्षा-जल-सिञ्चन-इत्यादिषु क्षेत्रेषु वित्तपोषणं कार्यान्वयनार्थं उपलब्धं भविष्यति इति सिन्हुआ-समाचार-संस्थायाः समाचारः।
अस्मिन् खाद्य-उर्वरक-उत्पादनं प्रोत्साहयितुं, खाद्य-व्यवस्थां वर्धयितुं, अधिक-व्यापारस्य सुविधां कर्तुं, दुर्बल-परिवारानाम् उत्पादकानां च समर्थनाय च प्रयत्नाः समाविष्टाः भविष्यन्ति |.
वक्तव्यस्य अनुसारं विश्वबैङ्कः खाद्यसुरक्षासंकटस्य निवारणाय आगामिषु १५ मासेषु १२ अरब डॉलरमूल्यानां नूतनानां परियोजनानां सज्जीकरणे देशैः सह कार्यं कुर्वन् अस्ति।
तदतिरिक्तं विश्वबैङ्कस्य वर्तमान-विभागे खाद्य-पोषण-सुरक्षा-विषयेषु प्रत्यक्षतया सम्बद्धेषु परियोजनासु १८.७ अरब-डॉलर्-रूप्यकाणां अवितरित-शेषं समावेशितम् अस्ति, येषु कृषि-प्राकृतिक-संसाधनाः, पोषणं, सामाजिकसुरक्षा च अन्यक्षेत्राणि सन्ति
विश्वबैङ्कसमूहस्य अध्यक्षः डेविड् मालपासः अवदत् यत् खाद्यमूल्यानां वृद्ध्या दरिद्रतमानां दुर्बलतमानां च उपरि विनाशकारी प्रभावः भवति। सः अवदत् यत् विपण्यं सूचयितुं स्थिरीकर्तुं च महत्त्वपूर्णं यत् देशाः रूस-यूक्रेन-युद्धस्य प्रतिक्रियारूपेण भविष्ये उत्पादनवृद्धेः विषये स्पष्टानि वक्तव्यानि दद्युः।
सः देशेभ्यः आग्रहं कृतवान् यत् ते ऊर्जायाः उर्वरकस्य च आपूर्तिं वर्धयन्तु, कृषकाणां रोपणं सस्यस्य च उपजं वर्धयितुं साहाय्यं कुर्वन्तु, निर्यातं आयातं च अवरुद्धयन्ति, अन्नं जैव-इन्धनं प्रति प्रेषयन्ति, अथवा ठोसद्रव्याणां अनावश्यकं भण्डारणं प्रोत्साहयन्ति इति नीतयः दूरीकर्तुं शक्नुवन्ति।