पाकिस्ताने प्रधानमन्त्रित्वं प्राप्तस्य एकमासस्य अन्तः शाहबाजशरीफस्य सर्वकारः राजनैतिकसंकटे उलझितः अस्ति। अन्तर्राष्ट्रीयमुद्राकोषात् धनं न प्राप्यते इति कारणेन वर्धमानस्य आर्थिकसंकटे फसितस्य शरीफसर्वकारस्य समीपे केवलं द्वौ विकल्पौ स्तः। राजनैतिकविशेषज्ञानाम् मते तेभ्यः पेट्रोलियमस्य मूल्यानि वर्धयितव्यानि भविष्यन्ति। अन्यथा संसदं विघटयित्वा निर्वाचनस्य सज्जतां कर्तुं प्रवृत्ता भविष्यति। अस्मिन् विषये (PM Shahbaz Sharif) अपि शीघ्रमेव पाकिस्तानस्य जनान् सम्बोधयितुं गच्छति।
पुनः पाकिस्ताने प्रमुखराजनैतिक-उत्पातस्य भयम् अधिकम् अस्ति यतोहि पेट्रोलियम-मूल्यानि वर्धयितुं साहसिक-निर्णयाः दूर-दूरतः अपेक्षिताः न सन्ति |. अतः द्वितीयविकल्परूपेण गतमासे एव प्रधानमन्त्री अभवत् शाहबाजशरीफः संसदस्य विघटनस्य निर्णयं कर्तुं शक्नोति। यदि एतत् भवति तर्हि आर्थिकसंकटग्रस्तस्य पाकिस्तानस्य पुरतः अपि महत् राजनैतिकसंकटम् उत्पद्यते। अत एव पीएम शरीफः निर्वाचने स्वं स्वपक्षं पाकिस्तानमुस्लिमलीग (नवाज) च रक्षितुं सर्वकारे सम्बद्धस्य गठबन्धनस्य प्रमुखनेतृभिः पृथक् पृथक् मिलति।
आर्थिक अस्थिरतायाः विषये सर्वकारः गमिष्यति
सम्प्रति शाहबाजशरीफस्य बृहत्तमः प्रयासः अस्ति यत् शीघ्रमेव निर्णायकनिर्णयं प्राप्तुं शक्यते।अस्मिन् विषये सः इस्लामाबाद-नगरे पाकिस्तान-पीपुल्स-पार्टी-प्रमुखेन आसिफ-अली-जरदारी-इत्यनेन सह मिलितवान् । जमात उलेमा-ए-इस्लाम प्रमुख मौलाना फजल-उर-रहमान एवं मुत्ताहिदा कौमी अन्दोलन (MQM) समन्वयक खालिद मकबूल सिद्दीकी एकत्र पृथक् पृथक् वार्तालापः अभवत्। महङ्गानि आर्थिका अस्थिरता च इति विषये आयोजितायां सत्रे वर्धमानस्य राजनैतिकदबावस्य प्रभावः पीएम शाहबाजस्य मन्त्रिमण्डलस्य शीघ्रविघटनरूपेण दृश्यते।
चीन, सऊदी अरब, यूएई, अमेरिकादेशेभ्यः कोऽपि सहायता नास्ति
शाहबाजस्य सर्वेषां प्रयत्नानाम् अभावेऽपि चीन, सऊदी अरब, यूएई, अमेरिका इत्यादयः देशाः अपि तस्य आर्थिकसाहाय्यार्थं अग्रे न आगच्छन्ति। अधिकतमं १६ मासान् यावत् निर्णयं कृत्वा नूतनमन्त्रिमण्डलं मैदानं प्रविशतुम् आसीत् । राजनैतिककारणात् सा ४० दिवसेषु अन्तिमविकल्परूपेण निर्वाचनं मन्यते। पेट्रोलियममूल्यानां वर्धमानस्य कारणेन सत्ताधारी गठबन्धनस्य जनक्रोधस्य हानिः अवश्यमेव भविष्यति।
गठबन्धनसर्वकारे गहने मतभेदाः – सेना अपि दूरम्
पाकिस्तानस्य रक्षामन्त्री खवाजा आसिफ् इत्यस्य मते कस्यापि निर्णयस्य कृते पीएम शाहबाज शरीफः देशं सम्बोधयिष्यति, सामान्यजनं च विश्वासे गृह्णीयात्। शाहबाज-सर्वकारेण अधुना विलासिनीवस्तूनाम् आयातः प्रतिबन्धितः अस्ति । तस्मिन् एव काले राजनैतिकविश्लेषकाणां मते इमरानस्य निष्कासनार्थं निर्मितस्य गठबन्धनस्य प्रमुखसहयोगिनां मध्ये गहनः मतभेदः वर्तते। अद्यावधि पाकिस्तानस्य सेना अपि एतादृशं किमपि समर्थनं सर्वकाराय न दत्तवती। अपरं तु जुलैमासपर्यन्तं नूतननिर्वाचनस्य संकेतः निश्चितरूपेण आगतः।