नवदिल्ली। महङ्गानि निरन्तरं प्रहारस्य कारणेन सामान्यजनस्य आर्थिकमेरुदण्डः भग्नः भवति। वर्धितमूल्यानां भारः सर्वतोमुखः जातः। यत्र पूर्वं पेट्रोल-डीजलयोः मूल्यवृद्धेः विषये आसीत्, तत्र क्रमेण सीएनजी, पीएनजी, एलपीजी इत्यादीनां नामानि अपि तस्मिन् योजितानि सन्ति ।
अधुना एव एलपीजी-गैस-सिलिण्डरस्य मूल्यवृद्ध्या ईंधनं जातम् आसीत् तथा च दूरसंचार-कम्पनयः अपि महतीं धनं व्ययितुं पूर्णतया सज्जतां कुर्वन्ति.
एतां वार्ताम् पठित्वा भवान् निराशः भवेत्, दूरसंचारकम्पनी एयरटेल् इत्यनेन शुल्कयोजनां महतीं कर्तुं सज्जता कृता अस्ति। तस्मिन् एव काले वोडाफोन् आइडिया इत्यनेन अपि एतादृशाः संकेताः दत्ताः सन्ति । अतीव शीघ्रमेव स्मार्टफोने रिचार्ज प्लान् कृते अधिकं दातव्यं भविष्यति।
वस्तुतः दूरसंचारकम्पनी एयरटेल् इत्यनेन सूचितं यत् सा एआरपीयू (Average Revenue Per User) इत्येतत् वर्धयितुं गच्छति। सम्प्रति कम्पनी स्वस्य एकस्मात् उपयोक्तुः औसतेन १७८ रूप्यकाणां राजस्वं प्राप्नोति, परन्तु मूल्यवृद्ध्यानन्तरं एतत् राजस्वं २०० रूप्यकाणि यावत् वर्धयिष्यति।
एतत् एव न, कम्पनी २०२३ वर्षपर्यन्तं एआरपीयू (Average Revenue Per User) इत्येतत् ३०० रूप्यकाणि यावत् वर्धयितुं शक्नोति। मीडिया-सञ्चारमाध्यमेषु उक्तं यत्, कम्पनीयाः मुख्यकार्यकारी गोपाल-विट्ठलः एकस्मिन् साक्षात्कारे अवदत् यत् दूरसंचारक्षेत्रस्य कृते राहतस्य अवधिः नास्ति, यदा तु ५जी-इत्यस्य आगमनेन कम्पनीयाः शिरसि मूल्यानां भारं आनेतुं शक्यते, अतः कम्पनी किञ्चित् वहितुं बाध्यते the burden on the user.पृष्ठं उत्थापयितुं शक्नोति।
विशेषज्ञाः मन्यन्ते यत् अधुना केवलं एयरटेल्, वोडाफोन् आइडिया इत्येतयोः शुल्कवृद्धेः समाचाराः सन्ति, परन्तु अतीव शीघ्रमेव अन्ये दूरसंचारकम्पनयः अपि तथैव कर्तुं शक्नुवन्ति। भवद्भ्यः वदामः यत् अन्तिमवारं अपि यदा दूरसंचारकम्पनी एयरटेल् इत्यनेन शुल्कयोजना वर्धिता आसीत् तदा प्रायः सर्वाणि दूरसंचारकम्पनयः रिलायन्स्, वोडाफोन् आइडिया इत्यनेन स्वस्य शुल्कयोजनायाः मूल्यं वर्धितम्।