नवदेहली । सप्ताहस्य अन्तिमे व्यापारदिने भारतीयशेयरबाजारः महता गतिना उद्घाटितः। समाचारलेखनसमये सेन्सेक्स-मूल्येन १०३० अंकैः कूर्दनेन ५३,८२२.४९ इति मूल्ये व्यापारः आसीत् । तस्मिन् एव काले एनएसई इत्यस्य निफ्टी ३२१ अंकस्य लाभेन १६,१३१.२० स्तरस्य व्यापारं कुर्वन् आसीत् । गुरुवासरे वैश्विकविपण्यैः सह भारतीयशेयरविपण्ये अपि प्रचण्डः पतनम् अभवत्।
सेन्सेक्स-निफ्टी-इत्यत्र समाविष्टाः सर्वे कम्पनयः ग्रीनमार्क-रूपेण व्यापारं कुर्वन्ति स्म । निफ्टी-वाहने समाविष्टानां कम्पनीनां मध्ये टाटा-मोटर्स्-इत्यत्र सर्वाधिकं लाभः दृष्टः । समाचारलेखनसमये प्रतिशेयरं ४२२ रूप्यकेषु ५.३७ प्रतिशतं लाभं प्राप्य व्यापारं कुर्वन् आसीत् । सेन्सेक्स इत्यस्मिन् समाविष्टानां कम्पनीनां मध्ये येषां कम्पनीनां शेयर्स् सर्वाधिकं दृष्टवन्तः ते सन्ति डॉ रेड्डी, इण्डुसइण्ड् बैंक्, टाटा स्टील्, एक्सिस बैंक्, एसबीआई च।