नवदेहली. आईपीएल २०२२ तमस्य वर्षस्य ६८ तमे लीग-क्रीडायां चेन्नई-सुपर-किङ्ग्स्-विरुद्धे राजस्थान-रोयल्स्-क्रीडकः युज्वेन्द्रसिंह-चहलः स्वस्य उत्तम-बौलिंग्-क्रीडायाः कारणेन नूतनं अभिलेखं कृतवान् चहलः अधुना आईपीएल-क्रीडायाः एकस्मिन् सत्रे सर्वोच्चविकेट-ग्राहकः भारतीयः स्पिनरः अभवत्, सः हरभजनसिंहं अतिक्रम्य।
यथा-यथा युज्वेन्द्र चहलः सीएसके-बल्लेबाजं अम्बाति-रायुडु-इत्येतत् निष्कासितवान् तथा सः आईपीएल-सीजनस्य सर्वोच्च-विकेट्-ग्राहकः भारतीयः स्पिनरः अभवत् । आईपीएल-क्रीडायाः अस्मिन् सत्रे रयुडुः तस्य २५तमः शिकारः आसीत्, सः हरभजनसिंहं अतिक्रान्तवान् । हरभजनसिंहः २०१३ तमे वर्षे भारतीयस्पिनररूपेण सर्वाधिकं २४ विकेट् गृहीतवान्, परन्तु अधुना चहलः अस्मिन् सत्रे २५तमं विकेट् गृहीत्वा तं त्यक्तवान् अस्ति।
आईपीएल-क्रीडायाः एकस्मिन् सत्रे भारतस्य कृते सर्वाधिकं विकेटं गृहीतवन्तः शीर्षत्रयः स्पिनर्-क्रीडकाः
२५ – युज्वेन्द्र चहल (२०२२) २.
24 – हरभजन सिंह (2013) .
२३ – युजवेन्द्र सिंह चहल (२०१५) .
चहलः अस्मिन् मेलने सीएसके विरुद्धं ६.५० औसतेन ४ ओवरेषु २६ रनस्य स्कोरं कृत्वा २ विकेट् गृहीतवान् । अस्मिन् मेलने सः अम्बाती रयुडुः, कप्तानः एम.एस.धोनी च निष्कासितवान् । अस्मिन् सत्रे चहलः एतयोः विकेटयोः साहाय्येन अद्यावधि २६ विकेट् गृहीतवान् अस्ति तथा च २०१९ तमे वर्षे स्पिनररूपेण २६ विकेट् गृहीतवान् इमरान ताहिर इत्यस्य बराबरी अस्ति, यत् आईपीएल-क्रीडायाः एकस्मिन् सत्रे अधिकांशं विकेट् गृहीतवान्
26 – युज्वेन्द्र चहल (2022) .
२६ – इमरान ताहिर (२०१९) २.
२४ – हसरङ्ग (२०२२) ९.
२४ – सुनील नारिने (२०१२) .
24 – हरभजन सिंह (2013) .