-अल्पमूल्यम्, न्यूनीकृतःआबकारी शुल्क:
नवदेहली । पेट्रोल-डीजलयोः मूल्येषु महती कटौतीं कृत्वा सर्वकारेण घोषितम्। उक्त कटौती केन्द्रीय आबकारी शुल्क (Petrol Diesel Reduced Price) माध्यमे क्रियते । वित्तमन्त्री निर्मलासीतारमणेन (Nirmala Sitharaman) उक्तं यत् वयं पेट्रोलस्य केन्द्रीय आबकारीशुल्कं प्रतिलीटरं ८ रूप्यकाणि, डीजलस्य प्रतिलीटरं ६ रूप्यकाणि न्यूनीकरोमः।
एतेन पेट्रोलस्य मूल्ये प्रतिलीटरं ९.५ रूप्यकाणि न्यूनीकरिष्यते, डीजलस्य मूल्ये प्रतिलीटरं ७ रूप्यकाणि न्यूनीकरिष्यन्ति। विगतमासेभ्यः इन्धनस्य मूल्यवृद्धिं कृत्वा विपक्षः केन्द्रसर्वकारे आक्रमणं कुर्वन् आसीत् । पेट्रोलस्य डीजलस्य च मूल्यं न्यूनीकर्तुं विपक्षः निरन्तरं सर्वकारे दबावं ददाति स्म ।
वित्तमन्त्री निर्मलासीतारमणः अवदत् यत्, ‘अहं सर्वेभ्यः राज्यसर्वकारेभ्यः आह्वानं करोमि, विशेषतः तेषु राज्येषु, यत्र अन्तिमपरिक्रमे (नवम्बर २०२१) कटौतीः न कृताः, ते एतादृशी कटौतीं कार्यान्वितुं सामान्यजनाय राहतं दद्युः। अहं इच्छामि।’ पेट्रोलस्य मूल्येषु न्यूनतायाः कारणात् सामान्यजनः महतीं राहतं प्राप्तुं गच्छति।
वित्तमन्त्री निर्मला सीतारमणः जनान् राहतं दत्त्वा अपरं बृहत् घोषणाम् अकरोत्। ते इति उक्तम् अस्मिन् वर्षे केन्द्रीय मोदी सरकार: प्रधानमंत्री उज्ज्वल योजनायाम् (Pradhan Mantri Ujjwala Yojana) ९ कोटिःअधिकः लाभार्थी प्रति गैस सिलिण्डर: 200 रूप्यकाणि अनुदानम् दास्यति एषा अनुदानं केवलं १२ सिलिण्डरपर्यन्तं एव दीयते।
कच्चामालस्य सीमाशुल्कं अपि न्यूनीकरिष्यते
वित्तमन्त्री उक्तवान्, वयं कच्चामालस्य सीमाशुल्कं अपि न्यूनीकरोमः, प्लास्टिक-उत्पादानाम् मध्यस्थः च। प्लास्टिक-उत्पादानाम् उपरि अस्माकं आयात-निर्भरता अधिका अस्ति। केषाञ्चन इस्पातकच्चामालस्य आयातशुल्कमपि न्यूनीकरिष्यते इति सः अवदत्। तदतिरिक्तं कतिपयेषु इस्पातपदार्थेषु निर्यातशुल्कं गृहीतं भविष्यति। सीतारमणः अवदत्, सीमेण्टस्य उपलब्धतासुधारार्थं, उत्तमरसदव्यवस्थायाः माध्यमेन सीमेण्टस्य मूल्यं न्यूनीकर्तुं च उपायाः क्रियन्ते।
विपक्षतः दबावः निर्मितः आसीत्
विगतकेषु मासेषु पेट्रोल-डीजलयोः मूल्येषु वर्धनं विहाय एलपीजी-मूल्येषु अपि निरन्तरं वृद्धिः अभवत् । अस्य कारणेन जनानां बजटं दुर्गतिम् अवाप्नोति स्म । एतत् दृष्ट्वा सर्वे विशेषज्ञाः विपक्षदलाः च ईंधनस्य मूल्येषु न्यूनीकरणस्य आग्रहं कुर्वन्ति स्म । मूल्यं न्यूनीकर्तुं सर्वकारे अपि दबावः वर्तते। काङ्ग्रेसतः आम आदमीपक्षपर्यन्तं वर्धमानमूल्यानां कारणेन सर्वकारः परितः आसीत् । परन्तु अधुना सर्वकारेण सामान्यजनस्य समस्यां अवगत्य मूल्येषु कटौतीं कर्तुं घोषितम्।