रांची। भवतः नामधेयेन खननपट्टे आवंटनस्य सन्दर्भे झारखंड के मुख्यमंत्री हेमंत सोरेन कष्टानि न न्यूनानि भवन्ति। सीएम हेमन्त सोरेन् इत्यस्य अध्यक्षाय अद्यापि धमकी वर्तते। एतेन सह भवद्भ्यः वदामः यत् निर्वाचनआयोगेन मुख्यमन्त्री हेमन्तसोरेन् इत्यस्य नामधेयेन खननपट्टे आवंटनस्य प्रकरणे मे ३१ दिनाङ्के उपस्थितः भवेत् इति उक्तम्।
सोरेन् वकिलस्य माध्यमेन अपि उपस्थितः भवितुम् अर्हति
सोरेन् व्यक्तिगतरूपेण वा वकिलद्वारा वा उपस्थितः भवितुम् अर्हति । हेमन्त सोरेन् इत्यस्मै निर्वाचनआयोगे उपस्थितः भवितुम् इयं सूचना तस्य उत्तरं दाखिलस्य अनन्तरम् आगता। खननपट्टेप्रकरणे निर्वाचनआयोगस्य पूर्वसूचनायां हेमन्तसोरेन् इत्यनेन कालः अर्थात् २० मे दिनाङ्के निर्वाचनआयोगाय स्वस्य उत्तरं प्रदत्तम्।
सः स्वस्य उत्तरे लिखितवान् यत्, “मया २००८ तमे वर्षे १० वर्षाणां कृते खननपट्टिका प्राप्ता परन्तु २०१८ तमे वर्षे तत् पट्टे नवीनीकरणं न कृतम्” इति । २०२१ तमे वर्षे खननपट्टिका प्राप्ता परन्तु पट्टे कार्यान्वयनार्थं अनुमोदनं न प्राप्तम्। अतः फरवरी ४ दिनाङ्के अहं खननपट्टिकां समर्पितवान्।
हेमन्त सोने दावान् करोति यत् तस्य खननपट्टिका नास्ति
अपरपक्षे हेमन्त सोरेन् इत्यनेन दावितं यत् अद्यापि तस्य खननपट्टिका नास्ति तथा च तस्य विरुद्धं आरोपाः राजनैतिकप्रेरिताः सन्ति। सोरेन् इत्यस्य उत्तरस्य अध्ययनानन्तरं निर्वाचनआयोगेन तम् ३१ मे दिनाङ्के उपस्थितः भवेत् इति निर्देशः दत्तः अस्ति।
इत्थं च भाजपा इत्यनेन सोरेन इत्यनेन पदस्य लाभः गृहीतः इति आरोपः कृतः झारखण्ड प्रदेशे राज्यपाल: शिकायत आसीत्। राज्यपालः निर्वाचनआयोगस्य मतं याचितवान् तथा च तस्मिन् एव क्रमेण निर्वाचनआयोगेन सीएम हेमन्तं प्रति सूचना प्रेषिता आसीत्।