नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी जापानदेशस्य राजधानी टोक्योनगरे मे २४ दिनाङ्के क्वाड् शिखरसम्मेलने भागं गृह्णीयात्। अस्मिन् समये पीएम मोदी स्वस्य नूतनेन आस्ट्रेलियादेशस्य समकक्षेण सह द्विपक्षीयसमागमं कर्तुं शक्नोति। विदेशमन्त्रालयस्य विशेषसूचनाम् सम्बोधयन् विदेशसचिवः विनयमोहन क्वात्रा अवदत् यत् अद्य आस्ट्रेलियादेशे मतगणना क्रियते। अतः अग्रिमः ऑस्ट्रेलिया-देशस्य प्रधानमन्त्री क्वाड्-शिखर-सम्मेलने भागं ग्रहीतुं शक्नोति | पीएम मोदी टोक्योनगरे नूतनेन आस्ट्रेलियादेशस्य नेतारं मिलति इति अपेक्षा अस्ति।
ऑस्ट्रेलियादेशे सत्ताधारीप्रधानमन्त्री स्कॉट् मॉरिसन इत्यस्य रूढिवादी गठबन्धनः सर्वकारस्य निर्माणे असफलः भवेत् इति विश्वासः अस्ति । सामान्यनिर्वाचने लेबरपार्टी स्कॉट् मॉरिसन इत्यस्य पराजयं कृत्वा दृश्यते।
विदेशसचिवः अवदत् यत् स्वस्य (भारत-ऑस्ट्रेलिया) वार्तायां द्वयोः नेतारः भारत-ऑस्ट्रेलिया-व्यापक-रणनीतिक-साझेदारी-समीक्षां करिष्यन्ति तथा च परस्पर-हितस्य क्षेत्रीय-वैश्विक-विकासानां विषये विचार-आदान-प्रदानं करिष्यन्ति |. अन्तिमः द्विपक्षीयः समागमः अस्मिन् वर्षे मार्चमासे वस्तुतः अभवत् ।
अमेरिकी राष्ट्रपति बाइडेन इत्यनेन सह पीएम मोदी इत्यस्य समागमः भविष्यति
जापानस्य प्रधानमन्त्री फुमियो किशिदा इत्यस्य आमन्त्रणेन क्वाड् शिखरसम्मेलने भागं ग्रहीतुं पीएम मोदी मे २३-२४ पर्यन्तं आधिकारिकयात्रायां जापानदेशं गमिष्यति। सः शिखरसम्मेलनस्य समये अमेरिकीराष्ट्रपतिः जो बाइडेन्, जापानदेशस्य, आस्ट्रेलियादेशस्य च प्रधानमन्त्रिभिः सह द्विपक्षीयसमागमं करिष्यति।
पीएम मोदी अमेरिकी राष्ट्रपति बाइडेन इत्यनेन सह मे २४ दिनाङ्के द्विपक्षीयं समागमं करिष्यति। विदेशसचिवः अवदत् यत् भारत-अमेरिका-सम्बन्धः बहुपक्षीयः अस्ति, वेगः, गभीरता, विविधता च अस्ति।
पीएम मोदी जापानदेशस्य प्रधानमन्त्रिणा सह अपि समागमं करिष्यति
अपि च विदेशसचिवः उक्तवान् यत् पीएम मोदी जापानदेशस्य पीएम किशिदा इत्यनेन सह मिलति। भारत-जापान विशेष, रणनीतिक एवं वैश्विक सम्बन्धों में महती गति प्राप्त हुई है। टोक्यो-नगरे द्वयोः प्रधानमन्त्रियोः द्विपक्षीय-आर्थिक-सहकार्यस्य गहनीकरणस्य विषये चर्चा निरन्तरं भविष्यति, यत्र व्यापार-निवेशः, स्वच्छ-ऊर्जा, ईशान्य-देशे सहकार्यं च सन्ति |. सः अपि अवदत् यत् पीएम मोदी जापानदेशे भारतीयसमुदायम् अपि सम्बोधयिष्यति, जापानीयव्यापारनेतृभिः सह मिलति च।
जापानस्य प्रधानमन्त्रिणः भारतयात्रायाः स्मरणं कुर्वन् विदेशसचिवः अवदत् यत् भारतं जापानं च पर्याप्तं परिणामं दृष्टवान्, यत्र सार्वजनिकनिजीनिवेशेषु ५ खरब जेपीवाई (४०-४२ अरब डॉलर) लक्ष्यं भवति।
विदेशसचिवः अवदत् यत् किशिदा इत्यस्य भारतस्य हाले एव यात्रायां सार्वजनिकनिजीनिवेशेषु जापानीयेन् ५ खरब (४०-४२ अरब अमेरिकीडॉलर्) लक्ष्यस्य स्वीकरणं, पञ्चवर्षेषु वित्तपोषणं च, अन्ये च प्रमुखपरिणामदस्तावेजाः च सन्ति। अस्मिन् औद्योगिकप्रतियोगितासाझेदारीमार्गचित्रं, स्वच्छ ऊर्जासाझेदारी, पूर्वोत्तरस्य कृते सततविकासपरिकल्पना तथा च अन्ततः सततनगरविकासस्य, साइबरसुरक्षायाः विषये सम्झौता अपि अन्तर्भवति।