-मोदी शासनम् विशालः घोषणा ।
नवदेहली । केन्द्र मोदी सरकार: सर्वकारेण सामान्यजनाय गैससिलिण्डरेषु अनुदानं दातुं शनिवासरे घोषितम्। गैस-सिलिण्डर-ग्राहकेभ्यः २०० रूप्यकाणां अनुदानं सर्वकारेण घोषितम् अस्ति । यद्यपि अनुदान: प्रधानमंत्री उज्ज्वल योजना: केवलं लाभार्थिनः एव तत् प्राप्नुयुः।
वस्तुतः वित्तमन्त्री निर्मलासीतारमणेन घोषितं यत् अस्मिन् वर्षे केन्द्रसर्वकारः प्रधानमन्त्रि उज्ज्वलायोजनायाः (एलपीजी गैस सिलिण्डर प्राइस) ९ कोटिभ्यः अधिकेभ्यः लाभार्थिभ्यः प्रतिगैससिलिण्डरं २०० रूप्यकाणि अनुदानं दास्यति।
एषा अनुदानं केवलं १२ सिलिण्डरपर्यन्तं एव दीयते। ज्ञातव्यं यत् गुरुवासरे भोजनपाकार्थं प्रयुक्तस्य एलपीजी गैस सिलिण्डरस्य मूल्ये ३.५० रूप्यकाणां वृद्धिः अभवत्। अस्मिन् मासे द्वितीयवारं एलपीजी-सिलिण्डरस्य मूल्येषु वृद्धिः अभवत् । सार्वजनिकक्षेत्रस्य ईंधनवितरककम्पनीभिः मूल्यवृद्धिः जारीकृता आसीत्, यस्य अनुसारं दिल्लीनगरे अनुदानं विना १४.२ किलोग्रामस्य एलपीजीसिलिण्डरस्य मूल्यं पूर्वं ९९९.५० रूप्यकाणां मूल्यं १००३ रूप्यकाणि यावत् वर्धितम् अस्ति।
9/12 Also, this year, we will give a subsidy of ₹ 200 per gas cylinder (upto 12 cylinders) to over 9 crore beneficiaries of Pradhan Mantri Ujjwala Yojana. This will help our mothers and sisters. This will have a revenue implication of around ₹ 6100 crore a year. #Ujjwala
— Nirmala Sitharaman (@nsitharaman) May 21, 2022
पेट्रोल-डीजल इत्यस्य मूल्येषु कटौतीं कुर्वन्तु
आवाम् सूचयामः यत् नित्यं वर्धमानस्य ईंधनस्य मूल्यस्य कारणेन सामान्यजीवने यत् प्रभावं भवति तत् दृष्ट्वा शनिवासरे सर्वकारेण पेट्रोल-डीजलयोः केन्द्रीय-आबकारी-शुल्के क्रमशः ८ तथा ६ रूप्यकाणि प्रतिलीटरं न्यूनीकर्तुं घोषितम्। केन्द्रीयवित्तमन्त्री निर्मलासीतारमणः पेट्रोल-डीजलयोः उत्पादशुल्कं न्यूनीकर्तुं गैस-अनुदानं च दातुं अस्य निर्णयस्य विषये सूचितवान्।
विगतकेषु मासेषु पेट्रोल-डीजलयोः मूल्येषु वर्धनं विहाय एलपीजी-मूल्येषु अपि निरन्तरं वृद्धिः अभवत् । अस्य कारणेन जनानां बजटं दुर्गतिम् अवाप्नोति स्म । एतत् दृष्ट्वा सर्वे विशेषज्ञाः विपक्षदलाः च ईंधनस्य मूल्येषु न्यूनीकरणस्य आग्रहं कुर्वन्ति स्म ।