नवदेहली। तप्ततापस्य मध्ये दिल्ली-एनसीआर-सहितं बहुषु स्थानेषु अचानकं मौसमस्य स्वरूपं परिवर्तितम् अस्ति। दिल्ली-एनसीआर सहित अनेकों भागों में प्रातःकाल से वर्षा हो रही है। यस्य कारणेन जनाः तापात् उपशमम् अवाप्तवन्तः। महत्त्वपूर्णं यत् गतदिनद्वयं वा त्रयः वा सायंकाले मेघगर्जनं वर्षा च आसीत् । परन्तु सोमवासरे प्रातःकाले आकाशे सहसा कृष्णमेघाः समागताः भूत्वा वर्षा आरब्धा। मौसमविभागेन पूर्वमेव प्रबलवायुना सह वर्षा भविष्यति इति भविष्यवाणी कृता आसीत्।
मौसमविभागेन दिल्ली-एनसीआर-देशयोः कृते नारङ्ग-सचेतना जारीकृता आसीत् । यस्मिन् पश्चिमविकारस्य कारणेन ५० तः ६० कि.मी.पर्यन्तं वेगेन लघुवृष्टिः भविष्यति इति पूर्वानुमानं कृतम् । वर्षायाः कारणात् विमानस्य कार्याणि अपि प्रभावितानि अभवन् । दिल्लीविमानस्थानके अपि दुर्गन्धकारणात् विमानसेवाः प्रभाविताः अभवन् ।
एतेन सह उत्तरप्रदेशस्य अनेकेषु क्षेत्रेषु अपि जनाः तप्ततापात् मुक्तिं प्राप्तवन्तः। यूपी-देशस्य अनेकेषु क्षेत्रेषु मानसूनपूर्ववृष्टिः भवति। मौसमविभागेन एतेषु क्षेत्रेषु मे २४ दिनाङ्कपर्यन्तं वर्षा भविष्यति इति पूर्वानुमानं कृतम् अस्ति। IMD इत्यनेन मेघगर्जनेन सह वर्षायाः सम्भावना भविष्यति इति भविष्यवाणी कृता अस्ति।
तत्सङ्गमे बिहारस्य अनेकेषु क्षेत्रेषु मौसमविभागेन आगामिदिनद्वयं यावत् मेघगर्जनस्य, मेघगर्जनस्य च चेतावनी जारीकृता अस्ति। मौसमविभागस्य मते अस्य मुख्यकारणं पूर्वपश्चिम-गर्तरेखायाः पारगमनम् अस्ति । यतो हि बिहार: चक्रवाती दबावे केन्द्रस्य निर्मितम् ।
मौसमविभागेन मध्यप्रदेशस्य अनेकेषु जिल्हेषु वर्षा, मेघगर्जनस्य च पीतसूचना अपि जारीकृता अस्ति। अनुमानानुसारं मे २४, २५ दिनाङ्केषु अधिकतमतापमानस्य ३ तः ४ डिग्रीपर्यन्तं न्यूनता भवितुम् अर्हति । मौसमविभागस्य अनुसारम् अद्य राज्यस्य अनेकेषु स्थानेषु अधिकवृष्टेः सम्भावना वर्तते।
एतेन सह अद्य तटीय-दक्षिण-कर्नाटक-केरल-देशयोः अपि अधिकवृष्टेः सम्भावना वर्तते । परन्तु अद्यपश्चात् एतेषु क्षेत्रेषु न्यूनवृष्टेः सम्भावना वर्तते। तत्सह आगामिदिनद्वये अरुणाचलप्रदेशे तथा असम-मेघालय-बङ्गाल-सिक्किम-देशेषु वर्षा भविष्यति इति पूर्वानुमानम् अस्ति ।