नवदेहली । जूनमासे व्याजदराणि अधिकं वर्धयितुं शक्नुवन्ति। स्वयं आरबीआई गर्वनर: (RBI Governor) शक्तिकान्त दास: ( Shaktikanta Das) संकेतं सूचितम्। आरबीआई-गर्वनर: अपि उक्तं यत् जून-मासे यदा आरबीआई-( Reserve Bank Of India) संस्थायाः मौद्रिकनीतिसमित्याः सभा भविष्यति तदा महङ्गानि अनुमानस्य आँकडानि नूतनतया प्रकाशितानि भविष्यन्ति। क्षीणरूप्यकाणां विषये आरबीआई-गर्वनर: अपि अवदत् यत् रूप्यकस्य निरन्तरं पतनं न भविष्यति।
मीडिया-समाचार-पत्राणाम् अनुसारं आरबीआई-गर्वनर: सूचितं यत् आरबीआइ पुनः व्याजदरेषु वृद्धिं घोषयितुं शक्नोति। अनेकविशेषज्ञानाम् अनुसारं आरबीआई स्वस्य मौद्रिकनीतिसमित्याः (MPC) सत्रे रेपोदरस्य २५ तः ३५ प्रतिशतं यावत् वृद्धिं घोषयितुं शक्नोति। रेपो-दरं वर्तमानस्तरस्य ४.४० प्रतिशतात् ४.७५ प्रतिशतं यावत् वर्धयितुं शक्यते । यदि एतत् भवति तर्हि भवतः EMI अधिकं महत् भवितुम् अर्हति।
वस्तुतः एप्रिलमासे खुदरामहङ्गानि ७.७९ प्रतिशतं भवति, यत् ८ वर्षाणां उच्चतमस्थाने अस्ति । महङ्गानि एतस्य आकङ्क्षायाः कारणात् आरबीआइ-पक्षस्य कृते सर्वकारस्य चिन्ता वर्धिता अस्ति । इदं २०२२-२३ तमस्य वर्षस्य महङ्गानि ५.७ प्रतिशतं इति आरबीआई-संस्थायाः लक्ष्यात् बहु अधिकम् अस्ति, ततः आरबीआइ-संस्थायाः ६ प्रतिशतस्य सहिष्णुता-सीमायाः अपेक्षया अधिकम् अस्ति । एतादृशे परिस्थितौ जूनमासे मौद्रिकनीतिसमितेः सत्रे आरबीआइ २०२२-२३ तमस्य वर्षस्य महङ्गानि अनुमानं परिवर्तयितुं शक्नोति इति मन्यते।
RBI इत्यस्य मौद्रिकनीतिसमागमः ६ जून २०२२ तः ३ दिवसान् यावत् आरभ्यते। तथा च जूनमासस्य ८ दिनाङ्के मौद्रिकनीतौ गृहीतः निर्णयः घोषितः भविष्यति। पूर्वं मे ४ दिनाङ्के आरबीआई-संस्थायाः नीतिसमागमस्य अनन्तरं अचानकं रेपो-दरं ४० आधार-बिन्दुभिः वर्धितम् ।४.४० प्रतिशतं कृत्वा नकदभण्डारस्य अनुपातं ५० आधारबिन्दुभिः वर्धयति ४ प्रतिशततः ४.५० प्रतिशतं यावत् ।
आरबीआई इत्यनेन मे ४ दिनाङ्के रेपोदरस्य ४० आधारबिन्दुवृद्धिः घोषिता, ततः परं सार्वजनिक-निजीबैङ्कात् आवासवित्तकम्पनीपर्यन्तं गृहऋणात् अन्यप्रकारस्य ऋणपर्यन्तं महती भवति। अतः ये ग्राहकाः पूर्वमेव ऋणं गृहीतवन्तः तेषां EMI महत् भवति। तथा च ईएमआई महती भवितुं प्रक्रिया अत्र न स्थगितुं गच्छति। जूनमासे मौद्रिकनीतिसमितेः सभायाः अनन्तरं ऋणग्राहिणां पुनः विघ्नं भवितुम् अर्हति।