लाहौर:। पाकिस्तानस्य प्रधानमन्त्री शाहबाजशरीफः पूर्वप्रधानमन्त्री इमरानखानदेशे देशे गृहयुद्धं आरभतुम् इच्छति इति आरोपं कृतवान्। इमरानखानस्य घोषणायाः अनन्तरं सोमवासरे प्रधानमन्त्री शरीफः एतत् आरोपं कृतवान्, यस्मिन् इमरानखानः स्वसमर्थकान् आह्वानं कृतवान् यत् ते २५ मे दिनाङ्के इस्लामाबादनगरे बहुसंख्येन मार्चं कृत्वा वर्तमानसर्वकारे सामान्यनिर्वाचनार्थं दबावं स्थापयितुं शक्नुवन्ति।
इमरानखानस्य एतत् आह्वानं गृहयुद्धस्य स्थितिः इति वर्णयन् प्रधानमन्त्री शाहबाजशरीफः अवदत् यत्, “इमरानखानस्य उद्देश्यं देशस्य शान्तिं शान्तिं च दूषयितुं वर्तते, सः तादृशीम् स्थितिं सृजति यत् पाकिस्ताने गृहयुद्धं आरभ्यते। परन्तु सः दोषपूर्णः” इति , देशः खानस्य अस्य कुत्सितस्य अभिप्रायस्य कृते कदापि न क्षमिष्यति तथा च सम्पूर्णं राष्ट्रं तस्य कालरं ग्रहीतुं नतम् भविष्यति।”
इमरानस्य घोषणायाः अनन्तरं इस्लामाबादनगरे वातावरणं दृष्ट्वा यदा शरीफः पृष्टः यत् इमरानखानस्य पाकिस्तानतहरीक-ए-इन्साफ-पक्षस्य मार्चं स्थगयितुं सेनाम् आह्वयति वा इति। दबावेन सः अवदत् यत् “परिस्थित्यानुसारं भवति तथा च आवश्यकतानुसारं तस्मिन् समये निर्णयः भविष्यति” इति।
ज्ञायते यत् पूर्वप्रधानमन्त्री इमरानखानः रविवासरे पेशावरनगरे पाकिस्ताने तहरीक-ए-इन्साफ-पक्षस्य मूलसमितेः सभां आहूतवान् आसीत्। समागमानन्तरं पत्रकारैः सह वार्तालापं कुर्वन् इमरान खानः अवदत् यत् अस्माकं दलं मे २५ दिनाङ्के इस्लामाबादनगरं गमिष्यति तत्र गत्वा मार्गः धरणे परिणमिष्यति। यावत् शरीफस्य सर्वकारः तेषां माङ्गल्याः स्वीकारं न करोति तावत् यावत् दलस्य धर्ना निरन्तरं भविष्यति।
एतेन सह सः अवदत् यत् दलं इस्लामाबादं प्रति गच्छति यतोहि दलं इच्छति यत् राष्ट्रियसभा तत्क्षणमेव निष्कासितम् अस्ति तथा च तेन सह अग्रिमसामान्यनिर्वाचनस्य तिथयः अपि घोषितव्याः। इमरान खानः पाकिस्तानस्य जनान् आह्वानं कृत्वा अवदत् यत् सः इच्छति यत् सर्वे जनाः तस्य प्रधानमन्त्रिपदात् निष्कासनस्य विरुद्धं स्वरं वर्धयितुं दलस्य मार्गयात्रायां भागं गृह्णीयुः।
प्रधानमन्त्री शाहबाजशरीफस्य उपरि जिबे गृहीत्वा इमरान खानः अवदत् यत्, “अस्माकं प्रायः ४ वर्षाणां शासनकाले विश्वस्य सर्वेभ्यः देशेभ्यः वयं प्रायः २०,००० अरबरूप्यकाणां ऋणं गृहीतवन्तः, वर्तमानसर्वकारेण तैः ऋणैः किं कृतम्, देशः इच्छति एकं उत्तरम्।”
पाकिस्तान तहरीक-ए-इन्साफ-पक्षस्य सर्वकारस्य पतनस्य उत्तरदायित्वं अमेरिका-देशं धारयन् इमरान-खानः अमेरिकी-शासकानां पाकिस्तानी-दासाः स्वस्य निर्वाचित-सर्वकारस्य पतनं कृतवन्तः इति षड्यंत्रस्य कारणेन वाशिङ्गटन-नगरे पाकिस्तान-राजदूतस्य वार्ताम् उद्धृतवान् अपरपक्षे इमरानखानस्य इस्लामाबाद-नगरं प्रति गमनम् अवलोक्य आन्तरिकमन्त्री राणा सनौल्लाहः रविवासरे पीटीआइ-सञ्चारमाध्यमेन चेतावनीम् अयच्छत् यत् यदि इमरानस्य दलस्य विरुद्धं किमपि प्रकारस्य अराजकता उत्पद्यते तर्हि सर्वकारः कठोरकार्याणि करिष्यति इति।