नवदेहली। ओडिशा-देशस्य कलिङ्ग-उपत्यकायां मंगलवासरे विलम्बेन गञ्जाम-कन्धमाल-सीमायाः समीपे एकः पर्यटन-बसः पलटितः पश्चिमबङ्ग-देशस्य चत्वारि महिलाः सहिताः न्यूनातिन्यूनं षट् जनाः मृताः, अन्ये ४० जनाः घातिताः च। आहतानां स्थानीयचिकित्सालये प्रवेशः कृतः अस्ति, यत्र तेषां चिकित्सां क्रियते।
पुलिसेन उक्तं यत् बङ्गालस्य हावड़ा-नगरस्य उदयनारायणपुर-क्षेत्रात् ७६ यात्रिकान् गृहीत्वा पर्यटकबसः मंगलवासरे अपराह्णे कान्धमालस्य दरिङ्गबारीक्षेत्रात् प्रस्थाय आन्ध्रप्रदेशस्य विशाखापत्तनम-नगरं प्रति गच्छति स्म। हृदयविदारक मृत्यु की जानकारी प्राप्त करने के बाद हावड़ा के उदयनारायणपुर में शोक हो रहा है।
मीडिया समाचारानुसारं भञ्जनगर थानायाः निरीक्षकः धीरेश दासः अवदत् यत्, “रात्रौ प्रायः ११.३० वादने पर्वतमार्गस्य एकस्मिन् मोडने बसस्य चालकस्य ब्रेकस्य नियन्त्रणं त्यक्त्वा बसः पलटितः, तदनन्तरं ६ जनाः मर्दिताः मृताः . न्यूनातिन्यूनं १५ जनाः गम्भीररूपेण घातिताः, अन्ये १६ जनाः लघुक्षताः अभवन्” इति ।
षट् मृतानां मध्ये पञ्च जनाः सुप्रिया डेन्रे, संजीत पात्रा, रीमा डेन्रे, मौशुमी डेन्रा, बरनाली मन्ना च सन्ति। मृतः पाककर्तुः परिचयः न कृतः। दुर्घटनानन्तरं शीघ्रमेव अग्निशामकदलस्य कर्मचारिणः तत्र आगत्य पलटितबसतः यात्रिकान् बहिः आकर्षितवन्तः। अनन्तरं स्थानीययुवकैः पुलिसैः च घातितानां चिकित्सालयं नेतुं साहाय्यं कृतम्।
यदि घाटमार्गात् किञ्चित् उपरि दुर्घटना अभवत् तर्हि अधिकाः जनाः घातिताः भवितुम् अर्हन्ति स्म इति पुलिस कथयति। एकः पुलिस-अधिकारी अवदत् यत्, “घाटमार्गाणाम् अन्ते एव दुर्घटना अभवत्, अतः क्षतिः सीमितः आसीत् । यदि तत् अगाधे पतितं स्यात् तर्हि तत् विनाशकारी सिद्धं स्यात्” इति । ४० पुरुषाः, ३० महिलाः, केचन बालकाः च सहितं प्रायः ७७ यात्रिकान् गृहीत्वा बसयानं फुलबानी (उड़ीसा)तः विशाखापत्तनं प्रति प्रत्यागच्छति स्म, तदा कलिङ्गघाटस्य समीपे वाहनस्य ब्रेकनियन्त्रणं त्यक्तम्। घाटस्य कठिनपरिवर्तनानां मध्ये चालकः बसयानं चालयितुं असफलः अभवत्, ततः सा खातं परिणतुं पूर्वं विद्युत्स्तम्भे पतितः। गम्भीररूपेण आहतानां स्थितिः स्थिरः इति वैद्याः अवदन्।