-दाहस्य समाप्तेः अनन्तरम् अपि विषाणुः शरीरे एव तिष्ठति
नवदेहली । कोरोना इत्यस्य अनन्तरं अधुना विश्वस्य देशेषु वानरचेचकः (Monkeypox) ठोकितवान्। विश्वस्य देशेषु प्रतिदिनं वानरचेचकरोगिणां संख्या वर्धमाना अस्ति । पुर्तगालदेशे सर्वाधिकं वानरचेचकरोगिणः सन्ति । वानरचेचकस्य (Monkeypox) वर्धमानरोगिणः दृष्ट्वा अधुना विशेषज्ञाः तस्य विषये यथासम्भवं सूचनां संग्रहयितुं व्यस्ताः सन्ति ।
विशेषज्ञाः वदन्ति यत् वानरचेचकः (Monkeypox) कस्यचित् रोगी शरीरे १० सप्ताहपर्यन्तं जीवितुं शक्नोति। विशेषज्ञानाम् मते वानरचेचकस्य दाहः गतः भवेत्, परन्तु तस्य अर्थः न भवति यत् वानरचेचकविषाणुः पूर्णतया निर्मूलितः अस्ति। रोगी पूर्णतया स्वस्थः जातः अपि शरीरे कथं वानरचेचकविषाणुः (Monkeypox) तिष्ठति इति विशेषज्ञः स्वयमेव आश्चर्यचकितः भवति। विशेषज्ञाः अवदन्, ते अपि एतेषां प्रश्नानाम् उत्तराणि अद्यापि न प्राप्तवन्तः।
लिवरपूल् स्कूल् आफ् ट्रॉपिकल मेडिसिन् इत्यस्य अध्ययनेन ज्ञातं यत् वानरपॉक्स्-विषाणुः कण्ठे रक्ते च दीर्घकालं यावत् जीवितुं शक्नोति। डॉ. ह्यु एड्लर इत्यनेन प्रकाशिते अध्ययने २०१८ तः २०२१ पर्यन्तं सप्त यूके वानरचेचकस्य आँकडा प्रकाशिताः सन्ति। शोधं कृत्वा ज्ञातं यत् ६ सप्ताहेभ्यः परं स्वस्थतायाः अनन्तरं वानरचेचकस्य रोगी पुनः एकवारं संक्रमितः अभवत् ।
शोधकार्य्ये अपि सूचितं यत् कोरोनाविषाणुना संक्रमितस्य रोगी चेचकविरोधी औषधं दत्त्वा रोगी शीघ्रं स्वस्थः अभवत्। विशेषज्ञाः अवदन् यत् वानरचेचकस्य चिकित्सायाम् टेकोविरिमेट् प्रभावी न मन्यते स्यात्, परन्तु २०२१ तमे वर्षे एकः संक्रमितः रोगी स्वस्थः भवितुम् समर्थः अभवत्, ततः सः एकसप्ताहस्य चिकित्सायाः अनन्तरं चिकित्सालयात् मुक्तः अभवत्
अमेरिकीरोगनियन्त्रणकेन्द्रस्य (CDC) अनुसारं १९५८ तमे वर्षे प्रथमः वानरचेचकस्य प्रकरणः ज्ञातः । तस्मिन् काले प्रथमं वानरेषु एषः रोगः प्राप्तः । तस्मिन् समये वानरेषु चेचकादि लक्षणं प्रादुर्भूतम् । तदनन्तरं प्रथमवारं १९७० तमे वर्षे आफ्रिकादेशे मनुष्येषु एषः वानररोगः दृष्टः । तदनन्तरं आफ्रिकादेशस्य ११ देशेषु अस्य रोगिणां पुष्टिः अभवत् ।
अयं रोगः आफ्रिकादेशात् अन्येषु देशेषु अपि प्रसृतः
आफ्रिकादेशात् एव अयं रोगः अन्येषु देशेषु प्राप्तः अस्ति । तदनन्तरं २००३ तमे वर्षे अमेरिकादेशे वानरचेचकस्य प्रकरणं प्रमुखतया आगतम्, यदा तु २०१८ तमे वर्षे इजरायलदेशे तस्मिन् एव वर्षे ब्रिटेनदेशे अपि वानरचेचकस्य प्रकरणं दृष्टम् अमेरिका-ब्रिटन्-देशयोः अनन्तरं २०१९ तमे वर्षे सिङ्गापुरे वानरचेचकस्य प्रकरणं प्रमुखतया आगतम् । तदनन्तरं पुर्तगाल्, यूके, स्पेन, कनाडा, यूके च देशेषु एतत् प्रादुर्भूतम् अस्ति ।