लखनऊ। विधानभवनस्य केन्द्रीय सभागार: कपिल सिब्बल वा उत्तर प्रदेश: इत्यस्मात् राज्यसभायाम् नामांकन कृतवान् ।नामाङ्कनस्य अनन्तरं सः अवदत् यत् अहं काङ्ग्रेसस्य नेता अस्मि, परन्तु अधुना अहं न अस्मि। अहं १६ दिनाङ्के काङ्ग्रेसस्य सदस्यतायाः त्यागपत्रं दत्तवान्। इति ते अवदन् अहं एसपी समर्थयामि निर्दलीय प्रत्याशी नामांकनम् दाखिल कृतवान् ।
अहं १६ दिनाङ्के काङ्ग्रेससदस्यतायाः त्यागपत्रं दत्तवान् : सिब्बल:
कपिल सिब्बलः उक्तवान् अहं काङ्ग्रेसनेता आसीत्, परन्तु अधुना नास्मि। अहं १६ दिनाङ्के काङ्ग्रेसस्य सदस्यतायाः त्यागपत्रं दत्तवान्। केन्द्रसर्वकारस्य दोषान् प्रकाशयिष्यति। ते मिलित्वा सार्वजनिकरूपेण वार्तालापं करिष्यन्ति। कपिल सिब्बलः अवदत् यत् वयं इच्छामः यत् २०२४ तमे वर्षे एतादृशं वातावरणं निर्मितव्यं यत् मोदी-सर्वकारस्य दोषान् जनसामान्यं प्रति आनेतुं शक्यते। अहं तस्य प्रयोगं करिष्यामि। अहं अवगच्छामि यत् यदा स्वतन्त्रस्य स्वरः उत्थाप्यते तदा जनाः अनुभविष्यन्ति यत् ते कस्यचित् पक्षस्य न सन्ति। वयं विपक्षे स्थित्वा गठबन्धनं कर्तुम् इच्छामः येन वयं मोदीसर्वकारस्य विरोधं कुर्मः।
कपिल सिब्बल: नामांकनम् निमित्ते सपा अध्यक्ष अखिलेश यादव: उक्तवान् कपिल सिब्बल: समाजवादी दलस्य समर्थनेन राज्यसभायां निर्वाचितः । वयं आशास्महे यत् कपिल सिब्बलः देशस्य बृहत् विषयेषु स्वस्य समाजवादी दलस्य च पक्षं प्रस्तुतुं समर्थः भविष्यति।अखिलेश यादवः अवदत् यत् सिब्बलः अपि लोकसभायां निवसति। तस्य राजनैतिकवृत्तिः अपि अस्ति ।
निर्वाचन आयोग: निर्देशाः इत्युपरि उत्तरप्रदेशे अन्येषु राज्येषु अपि जूनमासस्य १० दिनाङ्के भविष्यति निर्वाचनस्य कृते मे ३१ दिनाङ्कपर्यन्तं नामाङ्कनं भविष्यति। तदनन्तरं नामांकनपत्राणां परीक्षणं जूनमासस्य प्रथमदिनाङ्के भविष्यति। 10 जूनम् सायं 5 वादनपर्यन्तं परिणामः घोषितः भविष्यति।
राज्यसभायां एकादश सीटेषु सप्तसु भाजपायाः विजयः निश्चितः अस्ति। भाजपा अपि अष्टमस्य आसनस्य कृते प्रयासं करिष्यति। एतेन सह संख्याबलस्य अनुसारं समाजवादी दलं त्रीणि आसनानि अपि आरामेन प्राप्नुयुः। सपा राज्यसभायाः कृते चिन्तितानां पञ्चनां नामानां मध्ये रालोदप्रमुखस्य जयन्तचौधरी इत्यस्य नाम अपि अन्तर्भवति।
राज्यसभायाम् शतकः आसना: । इत्यस्य ११ सदस्य २०२२ तमस्य वर्षस्य जुलै-मासस्य ४ दिनाङ्के समाप्तिः भवति । तेषु भाजपा-पक्षस्य पञ्च, समाजवादी-पक्षस्य त्रीणि, बहुजन-समाज-पक्षस्य द्वौ, काङ्ग्रेस-पक्षस्य एकः च सदस्याः सन्ति । भाजपा गठबन्धनस्य विधानसभायां ४०३ विधायकेषु २७३ विधायकाः सन्ति । मुख्यविपक्षपक्षस्य सपागठबन्धनस्य कुलविधायकानां संख्या १२५ अस्ति । तदनुसारं भाजपा गठबन्धनं सहजतया सप्त सीटानि प्राप्स्यति।
सपागठबन्धनस्य विजयः ११ आसनेषु त्रयेषु पुष्टिः भवति। तस्य १४ मताः अपि अवशिष्टाः भविष्यन्ति। एतादृशे सति वास्तविकः स्पर्धा ११ तमे आसनस्य कृते भवितुम् अर्हति, यस्य कृते एतयोः पक्षयोः विजयस्य पञ्जीकरणार्थं अन्यपक्षस्य समर्थनं ग्रहीतव्यं भविष्यति। अस्मिन् समये उत्तर प्रदेशस्य बहुजन समाज पार्टी सह उच्चसदने काङ्ग्रेसस्य खाता न उद्घाट्यते। २०२२ तमस्य वर्षस्य विधानसभानिर्वाचने काङ्ग्रेस-पक्षः ४०३ मध्ये द्वौ, बहुजनसमाज-पक्षः केवलं एकं विजयं प्राप्तवान् ।