श्रीनगरम् । बारामुल्लामण्डलस्य करेरीक्षेत्रे सुरक्षाबलानाम् आतङ्कवादिनः च मध्ये प्रचलति मुठभेडे पाकिस्तानस्य त्रयः आतङ्कवादिनः मृताः। परन्तु अस्मिन् मुठभेडे जम्मू-कश्मीरपुलिसस्य एकः जवानः अपि शहीदः अभवत् । त्रयाणां आतङ्कवादिनः शवः सुरक्षाबलेन गृहीताः सन्ति। न केवलं, एन्काउण्टर्-स्थलात् अपि विशालमात्रायां शस्त्राणि, गोलाबारूदानि च प्राप्तानि सन्ति ।
पाकिस्तानस्य त्रयाणां आतङ्कवादिनः वधस्य पुष्टिं कुर्वन् आईजीपी विजयकुमारः अवदत् यत् त्रयः अपि आतङ्कवादीसङ्गठनेन जैश-ए-मोहम्मद इत्यनेन सह सम्बद्धाः सन्ति। एतत् एव न, सः गत ३-४ मासान् अस्मिन् क्षेत्रे सक्रियः आसीत् । पुलिसैः एतत् ज्ञातं तस्मात् दिवसात् आरभ्य वयं तान् अनुसृत्य आसीत्। अस्मिन् वर्षे एतावता वयं २२ पाकिस्तानी आतङ्कवादिनः मारितवन्तः इति आईजीपी अवदत्। हतानां आतङ्कवादिनः हनीफः, अली भाई, शाहवली च इति ज्ञाताः, ये सर्वे पाकिस्तानस्य निवासिनः सन्ति।
#BaramullaEncounterUpdate: Three #Pakistani #terrorists killed. One JKP personnel also attained #martyrdom in this chance encounter. #Incriminating materials including arms and ammunition recovered. Further details shall follow: IGP Kashmir@JmuKmrPolice https://t.co/Kmvda8I9EK
— Kashmir Zone Police (@KashmirPolice) May 25, 2022
बारामुल्लानगरस्य करेरीक्षेत्रे अद्य प्रातःकाले एतत् मुठभेडम् आरब्धम् इति पुलिसैः उक्तम्। क्षेत्रे आतङ्कवादिनः दर्शनस्य सूचनां प्राप्य एसओजी, सेना, सीआरपीएफ इत्यादीनां संयुक्तदलं क्षेत्रं प्राप्तम्। क्षेत्रस्य घेरणं कुर्वन्तः सुरक्षाबलाः आतङ्कवादिनः अन्वेषणं कर्तुं आरब्धवन्तः ।
यथा यथा सुरक्षाकर्मचारिणः अन्वेषणं कुर्वन्तः नजीभातचतुष्कोणस्य समीपे आगच्छन्ति स्म तदा तत्र निगूढाः आतङ्कवादिनः तेषु गोलीकाण्डं प्रारब्धवन्तः। इस आकस्मिक गोलीबारी में जम्मू कश्मीर पुलिस जवान गम्भीर रूप से घायल हो गया। आतङ्कवादिभिः कृतस्य गोलीकाण्डस्य प्रतिक्रियारूपेण जवानः तत्क्षणमेव समीपस्थं चिकित्सालयं प्रति प्रेषितः परन्तु वैद्याः तं मृतम् आनीतम् इति घोषितवन्तः।
गोलीकाण्डस्य अनन्तरं शीघ्रमेव सुरक्षाबलाः स्वस्थानं स्वीकृत्य आतङ्कवादिनः प्रति प्रतिकारात्मकगोलीकाण्डं आरब्धवन्तः । एतस्मिन् समये अन्ये सुरक्षाबलाः क्षेत्रस्य घेरणं कर्तुं आरब्धवन्तः। एकः पुलिस-अधिकारी अवदत् यत् आतङ्कवादिनः प्रहारस्य मध्ये सुरक्षाकर्मचारिणः आत्मसमर्पणं कर्तुं बहुवारं प्रार्थिताः परन्तु ते शस्त्राणि स्थापयितुं न सहमताः। एतस्मिन् समये सुरक्षाबलैः प्रतिकारात्मकगोलीकाण्डेन त्रयः अपि आतङ्कवादिनः क्रमेण मारिताः।
आतङ्कवादिनः मारिताः अपि सुरक्षाबलाः अस्मिन् क्षेत्रे अन्वेषणकार्यक्रमं कृतवन्तः, यदा तस्मिन् क्षेत्रे अधिकाः आतङ्कवादिनः न सन्ति इति पुष्टिः अभवत् तदा कार्यस्य समाप्तिः भविष्यति इति घोषितम्। सूत्रेषु उक्तं यत् अमरनाथयात्रायां लक्ष्यहत्यायाः आक्रमणस्य च दायित्वं त्रयाणां पाकिस्तानी आतङ्कवादिनः नियुक्तम्।