मुंबई । सोशल मीडिया कम्पनी मेटा (पूर्वं फेसबुक्) नूतनगोपनीयतानीतेः विषये उपयोक्तृभ्यः ‘सूचनाः’ प्रेषयितुं आरब्धा अस्ति। कम्पनी नूतनं गोपनीयतानीतिं जुलाई २६ दिनाङ्कात् कार्यान्विष्यति। कम्पनी एतां सूचनां दत्तवती। मेटा इत्यनेन एकस्मिन् ब्लॉग्-पोष्ट्-मध्ये उक्तं यत्, सः स्वस्य गोपनीयता-नीतिं पुनः परिष्कृतवान् यत् सः उपयोक्तृसूचनाः कथं उपयुज्यते इति सुलभतया अवगन्तुं शक्नोति।
प्राप्ता सूचना प्रासंगिकगोपनीयतायाः नीतिनियमानां च सेवानियमानां विषये सूचनां दास्यति। मेटा इत्यनेन उक्तं यत्, “अद्य जनाः फेसबुक, इन्स्टाग्राम, मैसेंजर इत्येतयोः माध्यमेषु ये सूचनाः प्राप्नुवन्ति, ते तेभ्यः स्वक्षेत्रे प्रासंगिकगोपनीयतानीतयः सेवानियमाश्च सूचयिष्यन्ति। संक्षेपेण च भेदः अस्ति वा इति पश्यन्ति च । इदं अद्यतनं 26 जुलै दिनाङ्कात् प्रभावी भविष्यति तथा च अस्माकं उत्पादानाम् उपयोगं निरन्तरं कर्तुं जनाः एतावता तिथिपर्यन्तं एतस्याः सूचनायाः विषये कार्यं कर्तुं आवश्यकता नास्ति।
मेटा स्वस्य मञ्चस्य उपयोक्तृणां कृते स्वस्य अपेक्षां स्पष्टीकर्तुं ‘सेवानियमान्’ अपि अद्यतनीकरोति। मेटा इत्यनेन उक्तं यत्, नूतना मेटा गोपनीयतानीतिः फेसबुक्, इन्स्टाग्राम, मेसेंजर इत्यादीनि मेटा-उत्पादानाम् अन्तर्गतम् अस्ति । अस्मिन् व्हाट्सएप वर्कप्लेस, फ्री बेसिक्स, मैसेंजर: किड्स: अथवा फेसबुक: लेखाहीनः क्वेस्टडिवाइस: उपकरणस्य उपयोगः समाविष्टः नास्ति। तेषां स्वकीया गोपनीयतानीतिः अस्ति ।