नवदेहली। देशस्य प्रसिद्धा सूचनाप्रौद्योगिकीसंस्था इन्फोसिस् इत्यनेन स्वस्य मुख्यकार्यकारीणां वेतनं प्रचण्डरूपेण वर्धितम्। इन्फोसिस् इत्यस्य मुख्यकार्यकारी अधिकारी सलिल पारेख इत्यस्य वेतनं भवद्भ्यः ८८% वृद्धिः दत्ता अस्ति। पूर्वं तस्य वेतनं प्रायः ४२ कोटिरूप्यकाणि आसीत् किन्तु अधुना सः प्रायः ८० कोटिरूप्यकाणि प्राप्तवान्।
सलिल पारेखस्य प्रबन्धनिदेशकत्वेन नियुक्तेः कतिपयेषु दिनेषु एव कम्पनी एतत् निर्णयं कृतवान् अस्ति। अद्यतने सलिल पारेखः इन्फोसिसस्य प्रबन्धनिदेशकरूपेण नियुक्तः अस्ति। इति नियुक्तिः २०२७ यावत् प्रयोज्यम् भविष्यति अर्थात् ५ वर्षाणि यावत् प्रबन्ध निदेशक निर्मीयताम् गतः । सलिल पारेख इत्यस्मै स्वकार्यं दृष्ट्वा एतादृशी महती वृद्धिः दत्ता अस्ति। आवाम् वदामः यत् विगत १ वर्षे इन्फोसिस् इत्यनेन प्रचण्डा वृद्धिः कृता अस्ति।
कम्पनी वार्षिकप्रतिवेदने उक्तवती यत् पारेखस्य प्रस्ताविते वार्षिकपारिश्रमिके प्रायः ९७ प्रतिशतं वृद्धिः तस्य कार्यप्रदर्शनेन सह सम्बद्धा अस्ति। संशोधित पारिश्रमिक के अन्तर्गतम् तेषाम् नियत क्षतिपूर्ति लक्ष्यस्य अस्य कुलक्षतिपूर्तिस्य १५ प्रतिशतात् न्यूनं भविष्यति, यत् तेषां वर्तमानशर्तानाम् अन्तर्गतं प्रायः २३ प्रतिशतं भवति ।
एकस्मिन् वक्तव्ये कम्पनी उक्तवती यत्, “सलिलस्य नेतृत्वे कम्पनीयाः कुलशेयरहोल्डर रिटर्न् (TSR) ३१४ प्रतिशतं आसीत्, यत् तस्य समकक्षेषु सर्वाधिकम् आसीत्।” सलिलस्य नेतृत्वे कम्पनीयाः राजस्ववृद्धिः ७०,५२२ कोटिरूप्यकाणां (वित्तवर्ष २०१८) तः १,२१,६४१ कोटिरूप्यकाणां (वित्तवर्ष २०२२) यावत् वर्धिता, ९ प्रतिशतं सीएजीआर-मूल्येन १५ प्रतिशतं यावत् वर्धिता च अपि च शुद्धलाभः १६,०२९ कोटिरूप्यकाणां २२,११० कोटिरूप्यकाणां यावत् वर्धितः अस्ति ।
सलिल पारेखः जनवरी २०१८ तमे वर्षे इन्फोसिस् कम्पनीयाः प्रबन्धनिदेशकः मुख्यकार्यकारी च पदं स्वीकृतवान्, सः ३० वर्षाणाम् अधिकं कालात् सूचनाप्रौद्योगिकी-उद्योगे अस्ति । अस्मात् पूर्वं सः कैप्जेमिनी-कम्पनीयां आसीत्, तत्र प्रायः २५ वर्षाणि कार्यं कृतवान् । सलिल पारेखस्य वेतनं विश्वस्य अनेकेषां मुख्यकार्यकारीणां वेतनात् अधिकम् अस्ति। इन्फोसिस् इत्यस्य सीईओ इत्यस्य वेतनं ट्विट्टर् इत्यस्य सीईओ पराग अग्रवाल इत्यस्य वेतनात् अधिकम् अस्ति।