-आर. के. सिन्हा
काशी-नगरस्य ज्ञानवापी-मस्जिद-सङ्कुलस्य मस्जिदस्य वाजुखाने शिवलिंगं प्राप्तुं दावाः सन्ति । तस्य सत्यमपि ज्ञास्यति, परन्तु मुस्लिमशासकैः काशीनगरे शतशः मन्दिराणि नष्टानि इति तथ्यं को नकारयितुं शक्नोति। औरङ्गजेब इत्यनेन निर्मितस्य काशीविश्वनाथमन्दिरस्य स्थले एव ज्ञानवापीमस्जिदः निर्मितः अस्ति । १६६९ तमस्य वर्षस्य एप्रिल-मासस्य ९ दिनाङ्के औरङ्गजेब इत्यनेन एतत् मन्दिरं सहितं बनारसस्य सर्वाणि मन्दिराणि ध्वस्तं कर्तुं आदेशः जारीकृतः आसीत् । अस्य आदेशस्य प्रतिलिपिः कोलकातानगरस्य एशियाटिकपुस्तकालये स्थापिता अस्ति । मस्जिदस्य मूलनाम ‘अंजुमन इन्थाजमिया जामा मस्जिद’ अस्ति ।
कुतुबुद्दीन ऐबकतः औरङ्गजेबपर्यन्तं मुहम्मदघोरी इत्यस्य सेनापतयः काशी-मन्दिराणां ध्वस्तीकरणात् न निवर्तितवन्तः । अविमुक्तेश्वरः शिवेन काशीयां स्थापितः आदिलिङ्गः इति मन्यते । तेषु एकं ज्ञानवापी-मस्जिदस्य पृष्ठतः मुस्लिम-समाधित्रयाणां मध्ये स्थितम् इति कथ्यते, यत् शिवरात्रि-दिने वर्षे एकवारमेव दर्शनं कर्तुं शक्यते । शिवस्य त्रिशूलस्य परममध्यफलस्य अयं भागः – यस्मिन् काशी निवसति इति कथ्यते – सः एव चतुष्कोणः यस्मिन् एतत् मन्दिरं स्थितम् आसीत् । एतत् स्थानं प्राप्य अधः पश्यन्तु – एतत् स्थानं द्वयोः तलयोः गभीरात् न्यूनं नास्ति । 1194 ई. में ध्वस्त होने से पूर्व यह विश्वेश्वर मन्दिर है। रजिया मस्जिद जो ध्वस्त कर संभवतः इसी सामग्री से निर्मित।
काशी इतिहासकार: विमल मिश्रा वा व्यापक शोध: अनन्तरम् ‘नमामी काशी (काशी विश्वकोशम्)’ लिखित पुस्तक: दावान् कृतवन्तः 1194 ई में कुतुबुद्दीन ऐबक: विश्वेश्वर काशीस्य सर्वाणि मन्दिराणि ध्वस्तानि अभवन् । अस्मिन् स्थाने सम्भवतः दिल्लीनगरस्य सुल्तान रजिया इत्यनेन निर्मितं मस्जिदम् अद्यत्वे रजिया की मस्जिद् इति नाम्ना प्रसिद्धम् अस्ति । तुर्कमानद्वारात् किञ्चित् दूरे एव दिल्ली-६-नगरे रजियासुल्तानस्य समाधिः भवन्तः प्राप्नुवन्ति । सः १२३६- १२४० तमवर्षपर्यन्तं दिल्लीदेशे शासनं कृतवान् । सा दिल्ली-सल्तनत-राज्ये गुलाम-वंशस्य प्रखरस्य शासकस्य इल्तुमिशस्य पुत्री आसीत् । एतस्मिन्नन्तरे १४ शताब्द्यां शर्कीसुल्तानानां सैनिकैः प्रथमवारं विश्वनाथमन्दिरम् अपि ध्वस्तं कृतम् ।
१६६९ तमे वर्षे सितम्बर्-मासस्य २ दिनाङ्के काशी-नगरस्य शेषमन्दिरैः सह औरङ्गजेबस्य हस्तेन विश्वनाथमन्दिरं पुनः एकवारं पतितम् । क्रुद्धाः काशीजनाः १० दिवसान् यावत् मुगलसेनायाः उपरि आक्रमणं कुर्वन्ति स्म । औरङ्गजेबस्य सेनापतयः तोपम् आनयित्वा मन्दिरं ध्वस्तं कृतवन्तः । औरङ्गजेबः अस्मिन् स्थाने ज्ञानवापी मस्जिदं निर्मितवान्, यस्य पश्चिमप्राचीरेषु प्राचीनमन्दिरस्य अतीतवैभवस्य चिह्नानि अद्यापि दृश्यन्ते । इत्थं च १८ शताब्द्याः कालखण्डे काशी नियन्त्रणं ग्रहीतुं इच्छन् मराठा शासकः महाजी सिंधिया
ज्ञानवापी मस्जिदस्य स्थाने मुसलमानानां कृते न्याय्यं क्षतिपूर्तिं दत्त्वा तत्र विश्वनाथमन्दिरस्य पुनर्निर्माणं कर्तुं रीवा-मेवाडस्य राजानः पेशवासस्य, फन्नवीसस्य च दीवानः बहु प्रयत्नम् अकरोत् । इत्युपरि मराठा सरदार मल्हररावः १७४२ ई० में ज्ञानवापी मस्जिदं ध्वस्तं कृत्वा तस्मिन् स्थाने विश्वेश्वरमन्दिरस्य निर्माणं कर्तुं स्वयम् अपि काशीयाः पञ्चद्रविदब्राह्मणाः अपि पक्षे न तिष्ठन्ति स्म ।
एतदपि विमलमिश्रेण स्वग्रन्थे नमामिकाशी (काशी विश्वकोश) इति दावितम् । एतेन सह दिनस्य अत्याचारैः भयभीताः काशीजनाः अपि मन्दिरस्य निर्माणे मुक्ततया सहकार्यं कर्तुं न अस्वीकृतवन्तः । एवं प्रकारेण यदा मन्दिरस्य निर्माणं १२० वर्षाणि यावत् प्रगतिम् कर्तुं न शक्नोति स्म तदा इन्दौरस्य तदानीन्तनः महारानी अहिल्याबाई होल्करः एतत् कार्यं कृतवान् । परन्तु मन्दिरस्य निर्माणार्थं भूमिक्रयणं कृत्वा अवधस्य नवाबात् मन्दिरस्य निर्माणस्य अनुमतिः प्राप्ता अपि अस्मिन् कार्ये व्यवधानं जातम्।
काशी विश्वनाथ धाम अन्तरेण पुरातनगृहाणां विध्वंसयाने अनेकेषु ध्वस्तगृहेषु अन्तः मन्दिराणि निगूढानि प्राप्तानि आसन् । यत्र धार्मिकनागरिकाः एतानि मन्दिराणि मुस्लिम-आक्रमणकारिणां नेत्रेभ्यः रक्षणार्थं स्वभित्तिभिः परितः करिष्यन्ति इति विश्वासयितुं दृढं प्रमाणं वर्तते। अत्र एतस्य तथ्यस्य उल्लेखः प्रासंगिकः यत् महमूदगज्नवी इत्यस्य भ्रातृजस्य सैय्यद सालार मसूद गाजी इत्यस्य तस्य सेनापतिस्य मलिक अफजल अल्वी इत्यस्य च नेतृत्वे १०२२ ई. तमे वर्षे प्रथमः मुस्लिम-काफिलः बनारसम् आगतः ।
अत्र मुस्लिमनिवासस्य प्रक्रिया अत्रतः आरब्धा इति मन्यते । गाजी इत्यस्य अस्मिन् काफिले एतादृशाः बहवः सैनिकाः आसन्, ये तत्कालीनहिन्दुशासकान् पराजयित्वा स्वपरिवारैः सह अत्र निवसन्ति स्म । तेषु केचन काशिराजे कार्यं आरब्धवन्तः । अनेके मुस्लिम-अधिकारिणः पश्चात् बनारसस्य शासकाः, सुबेदाराः, फौजदाराः वा अन्येषां प्रमुखपदानां दायित्वं धारयन्ति स्म । बनारसस्य विशेषक्षेत्राणि अद्यपर्यन्तं तं स्मारयन्ति। गाजी का काफिला जिस स्थान पर पहले पहुँचा, वह स्थान ‘सालारपुरा’ और ‘अलैपुरा’ या ‘अल्विपुरा’ के नाम से अल्वी के नाम से जाना जाता है। अलीपुरस्य अन्तः एव सर्वाणि स्थानीयानि अपि कस्यचित् मुस्लिमशासकस्य नामधेयेन निर्मिताः सन्ति । बनारस: इत्यस्मिन् इस्लामी सभ्यता इत्यस्य आदौ सम्बद्धं तृतीयं स्थानं मदनपुरा अस्ति ।
किञ्चित्कालपूर्वं कुतुबमीनारः अपि वार्तायां आसीत्। प्रसिद्धः पुरातत्त्वविदः के के मुहम्मदः कथयति यत् कुतुब मीनार परिसरे निर्मितं कुव्वात-उल-इस्लाम-मस्जिदं २७ मन्दिराणि ध्वस्त्य निर्मितम्। इति सत्यम् । इदं दिल्ली-राज्यस्य प्रथमा मस्जिदं मन्यते । अवश्यं कुतुबमीनार-सङ्कुलस्य हिन्दुमन्दिराणां चिह्नानि दृश्यन्ते, तान् गोपयितुं वा आच्छादयितुं वा कोऽपि प्रयासः न कृतः । चन्द्रगुप्तस्य लौहस्तम्भः अस्मिन् परिसरे कुव्वातुल इस्लाममस्जिदस्य मध्ये स्थितः अस्ति, यस्मिन् गुप्तकालस्य ब्राह्मीलिप्यां प्रसिद्धः मेहरौली प्रशस्ति उत्कीर्णः अस्ति ।
मस्जिदस्य स्तम्भेषु बहवः देवाः देवताः च उत्कीर्णाः सन्ति । एकं वस्तु सर्वैः अवश्यमेव अवगन्तव्यं यत् औरङ्गजेबः अतीव दयालुः आसीत् इति धर्मनिरपेक्ष-ब्रिगेडः कियत् अपि दावान् करोति, सत्यं तु एतत् यत् सः अन्यैः बहवः मुस्लिम-शासकैः सह काशी-नगरस्य देशस्य विभिन्नेषु भागेषु च मन्दिराणि निर्ममतापूर्वकं लक्ष्यं कृतवन्तः |.
(लेखक:, वरिष्ठ सम्पादक:, स्तम्भकार: एवं पूर्व सांसद:सन्ति।)