नवदेहली। लद्दाख-नगरे एकस्य प्रमुखस्य मार्ग-दुर्घटनायाः समाचारः अस्ति । सूचनानुसारं सेनाकर्मचारिणः वहन्ती बसयानं नदीयां पतितम्। तथा च ७ सैनिकानाम् मृत्योः वार्ता अस्ति। शुक्रवासरे सेनाकर्मचारिणः वहन्ती बसयानं श्योक्-नद्यां पतितम्। लद्दाखस्य तुर्तुकक्षेत्रे सैन्यवाहनस्य दुर्घटनायाः वार्ता प्राप्यते एव देशे सर्वत्र शोकस्य तरङ्गः प्रचलति।
एतत् दुर्घटना थोइसे-नगरात् प्रायः २५ कि.मी. यत्र सेनायाः बसयानं प्रायः ५०-६० पादपर्यन्तं गभीरतायां श्योक्-नद्यां पतिता । यस्मिन् सर्वे सेनायाः सैनिकाः क्षतिग्रस्ताः अभवन् । सभी जवानों को परतापुर के 403 फील्ड अस्पताल में स्थानांतरित कर लेह से सर्जिकल टीमों को परतापुर भेजा गया। परन्तु एतेषु जवानेषु सप्त जनाः मृताः इति घोषिताः सन्ति ।
गम्भीररूपेण घातितानां सैनिकानाम् सहायार्थं वायुसेनायाः अपि सम्पर्कः कृतः अस्ति। सः चिकित्सायै वेस्टर्न् कमाण्ड् प्रति प्रेषयितुं शक्यते। केन कारणेन सेनाबसः मार्गात् स्खलितः नदीयां पतितः इति अद्यापि स्पष्टं न भवति। अस्याः घटनायाः विषये सेनायाः आधिकारिकं वक्तव्यं न निर्गतम्। परन्तु प्रारम्भिकसूचनानुसारं सैनिकानाम् बसयानं पारगमनशिबिरात् उपक्षेत्रस्य हनीफस्य अग्रे स्थानं प्रति गच्छति स्म, तस्मिन् काले एषः दुर्घटना अभवत्।