नवदेहली। प्रधानमंत्री नरेन्द्र: मोदी राष्ट्रीय राजधानी देहिल्याम् द्वि दिवसीय: ‘भारत ड्रोन महोत्सव 2022’ शुभारंभ: कृतवान्।अस्य उत्सवस्य प्रथमदिने सः ड्रोन्-वाहनं कृत्वा सर्वान् आश्चर्यचकितं कृतवान् । कृषिक्षेत्रे ड्रोन्-इत्यस्य उपयोगं कुर्वन्ति ये कृषकाः तेषां सह अपि वार्तालापं कृतवान्। कार्यक्रमस्य कालखण्डे सः अवदत् यत्, ड्रोन-प्रौद्योगिक्याः प्रचारः सुशासनस्य, जीवन-सुलभतायाः च प्रति अस्माकं प्रतिबद्धतां अग्रे नेतुम् अन्यः उपायः अस्ति |. अस्माकं कृते ड्रोन्-रूपेण स्मार्ट-उपकरणम् अस्ति, यत् जनानां जीवनस्य भागः भवितुम् अर्हति |
प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे उक्तवान् यत् २०१४ तः पूर्वं शासनक्षेत्रे प्रौद्योगिक्याः उपयोगस्य प्रति “उदासीनता” इति वातावरणं वर्तते, अस्य कारणेन च निर्धनाः मध्यमवर्गीयाः च जनाः सर्वाधिकं प्रभाविताः सन्ति। प्रधानमन्त्रिणा वर्तमानसर्वकारेण ड्रोन् सहितप्रौद्योगिक्याः साहाय्येन अन्तिममाइलसेवापर्यन्तं गन्तुं सुनिश्चितं कृतम् इति बोधितम्।
India has the potential of becoming a global drone hub. Speaking at Bharat Drone Mahotsav in New Delhi. https://t.co/eZEMMQrRsF
— Narendra Modi (@narendramodi) May 27, 2022
मम स्वप्नः अस्ति यत् प्रत्येकस्मिन् कृषिक्षेत्रे ड्रोन् भवतु
सः अवदत् यत्, ‘यस्मिन् समये वयं स्वातन्त्र्यस्य अमृतमहोत्सवम् आचरन्तः स्मः, तस्मिन् काले भारते प्रत्येकस्य व्यक्तिस्य हस्ते स्मार्टफोनः, प्रत्येकक्षेत्रे ड्रोन्, प्रत्येकस्मिन् गृहे समृद्धिः भवतु इति मम स्वप्नः अस्ति।’ कि भारते ड्रोन-प्रौद्योगिक्याः विषये यत् प्रकारस्य उत्साहः दृश्यते सः आश्चर्यजनकः अस्ति तथा च अस्मिन् उदयमानक्षेत्रे रोजगार-जननस्य सम्भावनाः सूचयति |.
प्रौद्योगिकी इति समस्या इति अवगतम् आसीत्
प्रधानमंत्री मोदी उक्तवान् यत् अष्टवर्षपूर्वं ‘वयं सुशासनस्य नूतनमन्त्रान् कार्यान्वितुं आरब्धाः न्यूनतमशासनस्य च सिद्धान्तस्य अनुसरणं कृत्वा अधिकतमशासनं, जीवनसुलभतां व्यापारं च प्राथमिकताम् अददात्।’ पीएम मोदी इत्यनेन उक्तं यत् पूर्वसरकारानाम् अन्तर्गतं।स्वस्य कार्यकाले , प्रौद्योगिकी समस्यायाः भागः इति मन्यते स्म, तस्य ‘दरिद्रविरोधी’ इति लेबलं दातुं प्रयत्नः कृतः । अस्य कारणात् २०१४ तः पूर्वं शासनकाले प्रौद्योगिक्याः उपयोगस्य प्रति उदासीनतायाः वातावरणम् आसीत् तथा च तस्य प्रभावः अधिकतया निर्धनानाम्, वंचितानाम्, मध्यमवर्गस्य च उपरि आसीत्।प्रतिबद्धतां अग्रे सारयितुं अन्यः उपायः अस्ति।
अद्यतन तन्त्रज्ञान इत्यस्य लाभं उन्नयनी
प्रधानमन्त्रिणा उक्तं यत् एकः समयः आसीत् यदा जनाः राशनं प्राप्तुं घण्टाभिः दीर्घपङ्क्तिषु तिष्ठन्ति स्म, परन्तु विगतसप्त-अष्टवर्षेषु प्रौद्योगिक्याः साहाय्येन एतानि विघ्नानि दूरीकृतानि। सः दावान् अकरोत् यत् पूर्वं प्रौद्योगिक्याः नवीनताः गणमान्यजनानाम् एव इति मन्यते स्म, परन्तु, “अद्य वयं सुनिश्चितं कुर्मः यत् कस्यापि नूतनप्रौद्योगिक्याः प्रथमः लाभार्थी जनसमूहः एव भवति। अस्य उदाहरणं ड्रोन्-प्रौद्योगिकी अस्ति ।