जयपुर:। राजस्थाने सत्तायां स्थितस्य काङ्ग्रेसपक्षस्य कोलाहलः स्वनाम समाप्तं कर्तुं न गृह्णाति तस्य तापः च वर्धमानः अस्ति, नवीनतमप्रकरणे मुख्यमन्त्री अशोक गहलोतस्य निकटः क्रीडामन्त्री अशोकचन्दना पदात् त्यागपत्रं दत्तवान्। त्यागपत्रं दातुं प्रस्तावम् अयच्छत्।
अशोक चन्दना इत्यस्य त्यागपत्रस्य पृष्ठतः कारणं सीएम कुलदीप रङ्का इत्यस्य मुख्यसचिवस्य प्रति अप्रसन्नता इति कथ्यते। कुलदीपराङ्कस्य स्वकार्यालये हस्तक्षेपं कृत्वा चण्डना क्रुद्धा अस्ति।
क्रीडामन्त्री चन्दना गहलोतस्य नेतृत्वं कृतवान् सचिवः लक्ष्यं कृत्वा ट्वीट् कुर्वन्तु, चन्दना ट्वीट् कृत्वा लिखितवान्- माननीय मुख्यमंत्री जी भवतः व्यक्तिगतं निवेदनं मम अस्ति तत् अस्मात् ईर्ष्यालुमन्त्रिपदात् मां मुक्तं करोतु मम सर्वेषां विभागानां कार्यं कुलदीप-रङ्काय दातव्यम्। यतः तथापि सः सर्वविभागानाम् मन्त्री अस्ति। राजस्थानस्य क्रीडामन्त्रिणा ट्वीट् कृत्वा पुनः राज्ये सत्ताधारी काङ्ग्रेसपक्षः गोदीयां स्थापितः, पुनः एषः विषयः उष्णः जातः।
माननीय मुख्यमंत्री जी मेरा आपसे व्यक्तिगत अनुरोध है की मुझे इस ज़लालत भरे मंत्री पद से मुक्त कर मेरे सभी विभागों का चार्ज श्री कुलदीप रांका जी को दे दिया जाए, क्योंकि वैसे भी वो ही सभी विभागों के मंत्री है।
धन्यवाद— Ashok Chandna (@AshokChandnaINC) May 26, 2022
अपरपक्षे काङ्ग्रेस-पक्षतः त्यागपत्रं दत्तवान् डूंगरपुर-विधायकः युवाकाङ्ग्रेस-अध्यक्षः च गणेश-घोघरा दिल्ली-नगरे काङ्ग्रेस-महासचिवं केसी-वेणुगोपाल-महोदयेन सह मिलित्वा गहलोत-सर्वकारस्य कार्यानुष्ठानस्य विषये शिकायतुं प्रवृत्तः, परन्तु सः राजीनामा न दत्तवान् । प्रतापगढ़ विधायक रामलाल मीना ट्वीट् कृत्वा काङ्ग्रेस इत्यस्मै अवदत् तत् डूंगरपुर जिला कांग्रेस अन्त्यम् अस्ति, त्राहि । राज्यसभानिर्वाचनात् पूर्वं काङ्ग्रेसपक्षे विपक्षस्य विषये काङ्ग्रेसस्य उच्चकमाण्डः अतीव दुःखितः अस्ति।