चेन्नई। भारतीयरेलवेः देशस्य प्रथमा अर्ध-उच्चगति-माल-रेलयानं ‘गतिशक्ति’-इत्येतत् १६० कि.मी.-प्रतिघण्टा-वेगेन निर्मायति तथा च वन्दे-भारत-एक्सप्रेस्-मञ्चे निर्मितस्य अस्याः रेलयानस्य प्रथमः रेकः अस्मिन् वर्षे अन्ते यावत् सज्जः भविष्यति ।
चेन्नईनगरस्य रेलवे इन्टीग्रल् कोच फैक्ट्री (ICF) इत्यत्र गतिशक्तिस्य द्वयोः रेकस्य निर्माणं प्रारब्धम् अस्ति। परन्तु रेलमण्डलेन एतादृशीनां २५ मालवाहनानां निर्माणस्य लक्ष्यं निर्धारितम् अस्ति । राष्ट्रीयमाध्यमानां प्रतिनिधिभिः सह संवादं कुर्वन् एतां सूचनां दत्त्वा आईसीएफ-महाप्रबन्धकः अतुल-अग्रवालः अवदत् यत् देशस्य प्रथमस्य अर्ध-उच्चगति-वस्तूनाम् रेलयानस्य प्रथमः रेकः २०२२ तमस्य वर्षस्य डिसेम्बर-मासे पटरीतः पतति, द्वितीयः रेकः अपि कतिपयेषु दिनेषु आगमिष्यति |.
सः अवदत् यत् मालवाहनविपण्ये द्वौ रेकौ यत् व्यापारं प्राप्नोति तस्य आधारेण अग्रे निर्माणस्य समयरेखा निर्धारिता भविष्यति। अर्ध उच्च गति माल रेलगाड़ी के बारे में उन्होंने कहा कि यह 16 कोच नॉन वातानुकूलित रेलगाड़ी होगी। अस्मिन् विमानेषु मालवाहनार्थं LD6 तथा LD9 वर्गस्य पात्राणि स्थापयितुं शक्यन्ते ।
वातानुकूलितपात्राणां कृते द्वौ कोचौ भविष्यतः येषु दुग्धजन्यपदार्थाः, मत्स्याः, फलानि, शाकानि इत्यादीनि वहितुं शक्यन्ते। तेषां कृते विद्युत् संयोजनं कोचतः दीयते। शेषेषु प्रशिक्षकेषु पात्रं चालयितुं रोलर्-इत्येतत् भविष्यति । कोचस्य द्वौ विस्तृतौ द्वारौ भविष्यतः येभ्यः पात्राणि स्थापयितुं वा अवरोहयितुं वा शक्यते।
अन्यः आईसीएफ-अधिकारी अवदत् यत् गतिशक्ति-वस्तूनाम् रेलयानस्य केन्द्रं मुख्यतया पार्सल्-परिवहनं, कूरियर-ई-वाणिज्यम्, खाद्य-वस्तूनि च भविष्यति |. सः अवदत् यत् एतानि रेलयानानि वन्दे भारत एक्स्प्रेस् इव १६० कि.मी. अर्ध-उच्चगति-मालवाहन-रेलगाडयः सस्ते-सुद्रुत-मालवाहनस्य अत्यन्तं आकर्षक-विकल्पः भवितुम् अर्हन्ति ।