मुंबई । सप्ताहस्य अन्तिमे व्यापारसत्रे शेयर मार्केट् मध्ये वृद्धिः अभवत्। शुक्रवासरे सेन्सेक्स, निफ्टी च एकप्रतिशताधिकलाभेन समाप्तौ। विदेशीयबाजारेभ्यः प्राप्तानां सकारात्मकसंकेतानां अनन्तरं शेयरबाजारे अद्यतनव्यापारे वृद्धिः अभवत्। अद्य सेन्सेक्स इत्यस्य ६३२.१३ अर्थात् १.१७ प्रतिशतं ५४,८८४.६६ स्तरस्य स्तरस्य वृद्धिः अभवत् तथा च निफ्टी १८२.३० अर्थात् १.१३ प्रतिशतस्य लाभेन १६,३५२.४५ स्तरस्य वर्धनम् अभवत्
व्यापारस्य कालखण्डे सेन्सेक्सः लाभेन सह ५४९३६ इति सर्वोच्चस्तरं प्राप्तवान् आसीत् । शुक्रवासरे धातु-तैल-गैस-क्षेत्रं विहाय अन्ये सर्वे क्षेत्राणि वर्धमानाः एव आसन् । अद्यत्वे सर्वाधिकं वृद्धिः सूचनाप्रौद्योगिकीक्षेत्रे दृष्टा अस्ति। अद्यतनस्य शेयर मार्केट् मध्ये व्यापारः वृद्ध्या आरब्धः।
तस्मिन् एव काले दिवसस्य अन्ते यावत् विपण्यस्य वृद्धिः नूतनं उच्चतमं स्तरं प्राप्तवती । विपण्यां क्रयणं विदेशीयविपण्यानां संकेतानां कारणेन अभवत्, अद्य सियोल, शाङ्घाई, टोक्यो, हाङ्गकाङ्ग इत्यादीनां विपण्यं लाभेन बन्दं जातम्। यदा घरेलुविपणयः बन्दाः अभवन् तदा यूरोपीयविपणयः अपि हरितवर्णे आसन् ।
तस्मिन् एव काले अमेरिकी-विपण्येषु अपि लाभः आसीत् । एतैः संकेतैः निवेशकानां मध्ये भावनासु सुधारः अभवत्, प्रबलेषु स्टॉकेषु क्रयणं च अभवत् । अद्य सेन्सेक्सस्य शेयर्स् मध्ये सर्वाधिकं लाभः टेक् महिन्द्रायां दृष्टः, अद्य 4 प्रतिशताधिकं लाभं प्राप्य स्टॉकः बन्दः अभवत्। अपरपक्षे इंडस बैंक: इत्यस्य ३ प्रतिशताधिकं वृद्धिः अभवत्, विप्रो इत्यस्य वृद्धिः च प्रायः ३ प्रतिशतं अभवत् । अपरपक्षे सेन्सेक्स-समूहेषु एनटीपीसी, भारती एयरटेल्, पावरग्रिड् च सर्वाधिकं हानिम् अकुर्वन् । अद्य बीएसई इत्यत्र लाभेन प्रायः २२ शतानि शेयर्स् बन्दाः अभवन्। तस्मिन् एव काले अद्य ११५३ स्टॉक्स् इत्यस्य न्यूनता अभवत् ।
अद्यतनव्यापारे सर्वाधिकं वृद्धिः सूचनाप्रौद्योगिकीक्षेत्रे दृष्टा अस्ति। अद्य सूचकाङ्कः २.५४ प्रतिशतं वर्धितः। तस्मिन् एव काले मीडियाक्षेत्रे अपि प्रायः २.५ प्रतिशतं वृद्धिः अभवत् । बैंकिंग, ऑटो, वित्तीय सेवा, एफएमसीजी, निजीबैङ्केषु एकप्रतिशताधिकं वृद्धिः अभवत्। अपरपक्षे तैल-गैसक्षेत्रे एकप्रतिशतस्य, धातुक्षेत्रे ०.०६ प्रतिशतस्य च न्यूनता अभवत् ।