नवदेहली। सम्भवतः एषः एव प्रथमः प्रकरणः अस्ति, यदा कश्चन यात्री विमाने आरुह्य गन्तुं न दत्तवान् इति कारणेन दण्डः कृतः अस्ति। वस्तुतः इन्डिगो इत्यस्य अपि तथैव किमपि दण्डः कृतः अस्ति । किम् इति ज्ञातव्यम्। वस्तुतः राँची-विमानस्थानके ७ मे दिनाङ्के एकस्य विकलाङ्गस्य बालकस्य विमाने आरुह्य गमनम् अवरुद्ध्य इन्डिगो इत्यस्य उपरि नागरिकविमाननमहानिदेशालयेन ५ लक्षरूप्यकाणां दण्डः कृतः।
डीजीसीए इत्यनेन अस्य विषयस्य अन्वेषणं कृतम् आसीत् । अन्वेषणेन ज्ञातं यत् विमानसेवाकर्मचारिभिः बालकेन सह अतीव दुर्व्यवहारः कृतः। घटनायाः अनन्तरं विषयः एतावत् वर्धितः यत् सामाजिकमाध्यमेषु सः ट्रेण्ड् कर्तुं आरब्धवान्। तदनन्तरं विमानसेवायाः ट्रोल् कृता । भविष्ये एतादृशाः घटनाः न भवन्ति इति सुनिश्चित्य स्वमार्गदर्शिकासु परिवर्तनं करिष्यति इति डीजीसीए इत्यनेन उक्तम्।
डीजीसीए इत्यस्य मते ‘यदि विषयः सहानुभूतिपूर्वकं सम्पादितः स्यात् तर्हि विषयः एतावत् न वर्धते स्म यत् यात्रिकः आरोहणम् अङ्गीकृतः स्यात्’ इति । विशेषपरिस्थितयः उत्तमप्रतिक्रियायाः आग्रहं कुर्वन्ति इति डीजीसीए इत्यनेन उक्तम्। परन्तु विमानसेवायाः कर्मचारीः स्थितिं सम्भालितुं न शक्तवन्तः, नागरिकविमानननियमानां भावनां च धारयितुं असफलाः अभवन् ।
विमानसेवायाः स्थलकर्मचारिभिः विकलाङ्गबालकस्य आरोहणं निवारितस्य वार्तायां जनाः अतीव क्रुद्धाः इति वदामः। अस्य निर्णयस्य सर्वत्र आलोचना भवति स्म, तदनन्तरं नागरिकविमानप्राधिकरणेन तस्य संज्ञानं गृहीत्वा अन्वेषणं आरब्धम् । रांची-हैदराबाद-विमानस्य यात्री मनीषा गुप्ता बालस्य तस्य मातापितरौ च भू-कर्मचारिभिः व्याकुलतायाः पूर्णा कथां साझां कृतवती तदा एषः विषयः प्रकाशः आगतः।
मनीषा गुप्ता एकस्मिन् पोस्ट् मध्ये अवदत् यत् इण्डिगो इत्यस्य प्रबन्धकः निरन्तरं उद्घोषयति यत् बालकः स्थिरः नास्ति। विमाने उपविष्टाः बहवः यात्रिकाः पीडितेः परिवारस्य साहाय्यं कर्तुं प्रयतन्ते स्म, प्रबन्धकं च विमाने उपविष्टुं पृष्टवन्तः, परन्तु तेषां वचनं न श्रुतम्।
इन्डिगो इत्यस्य मुख्यकार्यकारी अधिकारी गण: (CEO)अवदत्
इन्डिगो-संस्थायाः मुख्यकार्यकारी अधिकारी अस्मिन् विषये स्वस्पष्टीकरणं दत्तवान् । विमानसेवायाः मुख्यकार्यकारी रोन्जोय दत्ता उक्तवान् यत् आरोहणसमये बालकः आतङ्कितः आसीत्, अतः विमानस्थानकस्य कर्मचारिभिः कठोरकार्याणि कर्तव्यानि आसन्।