नवदेहली। एशियाकप २०२२ तमस्य वर्षस्य सुपर-४-चरणस्य विजयेन भारतीयहॉकी-दलस्य आरम्भः अभवत् । शनिवासरे क्रीडिते मेलने भारतं जापानदेशं २-१ इति स्कोरेन पराजितवान्। भारतस्य कृते मञ्जीतः (८ तमे मिनिट्) पवनराजभरः (३५ मिनिट्) च गोलानि अकुर्वन् । तस्मिन् एव काले जापानदेशस्य कृते एकमेव गोलं ताकुमा निवा इत्यनेन मेलनस्य १८ तमे मिनिट् मध्ये कृतम् ।
पूर्वपराजयस्य प्रतिकारं कुरुत
जापानविरुद्धे विजयेन सह भारतीयदलम् अपि लीग-क्रीडायां पराजयस्य प्रतिकारं कृतवान् । महत्त्वपूर्णं यत् लीग-क्रीडायां जापानदेशः भारतं ५-२ इति स्कोरेन पराजितवान् । जापानदेशः लीग-पदे स्वस्य त्रयः अपि मेलनानि जित्वा पूल-ए-क्लबस्य शीर्षस्थाने समाप्तवान् आसीत् । तस्मिन् एव काले भारत-पाकिस्तान-योः चत्वारि अंकाः आसन्, परन्तु रक्षक-विजेता भारतं उत्तम-गोल-अन्तरस्य कारणेन अग्रिम-परिक्रमे स्थानं प्राप्तवान् ।
मलेशियाविरुद्धं भारतस्य अग्रिमः मेलः
भारतं विहाय जापान-दक्षिणकोरिया-मलेशिया-देशाः सुपर-४-मञ्चे स्थानं प्राप्तवन्तः । एते सर्वे दलाः एकवारं परस्परं सम्मुखीभवन्ति तदनन्तरं शीर्षद्वयदलयोः मध्ये अन्तिमः मेलः भविष्यति। अधुना रविवासरे स्वस्य अग्रिमे मेलने भारतीयदलस्य मलेशियादेशस्य सामना भविष्यति।
बीरेन्द्र लक्रः अस्य दलस्य कप्तानः अस्ति
टीम इण्डिया इत्यनेन अस्य स्पर्धायाः कृते बहुधा नूतनानां मुखानाम् अवसरः दत्तः। दलस्य कप्तानः दिग्गजः बीरेन्दर् लकरा अस्ति, सरदारसिंहः प्रशिक्षकस्य भूमिकायां वर्तते। एशियाकपस्य अन्तिमः सत्रः २०१७ तमे वर्षे अभवत्, यदा भारतीयदलः मलेशियादेशं पराजयित्वा तृतीयवारं ट्राफीं गृहीतवान् ।
India defeated Japan by one goal in today's Hero Asia Cup 2022, which was held in Jakarta, Indonesia.
Comment "Bharat Mata Ki Jai"
IND 2-1 JPN#IndiaKaGame #HockeyIndia #HeroAsiaCup #MatchDay #INDvsJPN @CMO_Odisha @sports_odisha @IndiaSports @Media_SA pic.twitter.com/87SMwAuzaH
— Hockey India (@TheHockeyIndia) May 28, 2022