नवदेहली। भारते सितम्बरमासे वैश्विकदुग्धसम्मेलनस्य आयोजनं कर्तुं गच्छति। अन्तर्राष्ट्रीयदुग्धसङ्घेन अस्य सम्मेलनस्य आयोजनं क्रियते । इण्डिया एक्सपो सेंटर एवं मार्ट, ग्रेटर नोएडा स्थिते 12 से 15 सितम्बर पर्यन्तम् इत्यस्मै धारयितव्यम् विश्वदुग्धशिखरसम्मेलने ४० तः अधिकदेशेभ्यः दुग्ध उद्यमिनः भागं गृह्णन्ति। सम्मेलने दुग्ध-उद्योगस्य अधिकविकासस्य उपायानां विषये चर्चा भविष्यति।
नवदेहली आयोजित: सम्मेलनम् घोषणा एकस्मिन् कार्यक्रमे केन्द्रीय मत्स्य, पशुपालन एवं दुग्ध राज्य मंत्री, पशुपालन एवं दुग्ध विभाग के सचिव डॉ. संजीव बलियान, अतुल चतुर्वेदी, राष्ट्रीय दुग्ध विकास बोर्ड के अध्यक्ष मिनेश शाह एवं अन्तर्राष्ट्रीय दुग्ध महासंघ के अध्यक्ष पियक्रिस्टियानो ब्राजाले द्वारा कृतम् ।
सम्मेलनं नवीदिल्लीनगरे आयोजितम् घोषयति आयोजनानि कृतानि अध्यक्षतां कृतवान् डॉ. संजीव बलियान, केंद्रीय मत्स्य पालन, पशुपालन एवं दुग्ध क्षेत्र राज्य मंत्री सः अवदत् यत् भारते ४८ वर्षाणाम् अनन्तरं विश्वदुग्धसम्मेलनस्य आयोजकत्वं भविष्यति, यत् महती आनन्दस्य विषयः अस्ति। सः अवदत् यत् दुग्धक्षेत्रे वैश्विकवृद्धिः केवलं द्वौ प्रतिशतौ अस्ति, यदा तु अस्माकं देशे तस्य वृद्धिः षट् प्रतिशतम् अस्ति। सः अवदत् यत् आगामिषु दिनेषु अस्मिन् क्षेत्रे भारतस्य विकासस्य दरं अधिकं वर्धयिष्यति।
आयोजनं सम्बोधयन् मत्स्यपालनपशुपालनदुग्धराज्यमन्त्री डॉ. संजीव बलियानः अवदत् यत् अस्माकं देशस्य वार्षिकं दुग्धस्य उत्पादनं २१ कोटिटनम् अस्ति। यः लोके सर्वोच्चः । अस्यानुसारं दुग्धोत्पादनस्य दृष्ट्या भारतं सम्प्रति विश्वे प्रथमस्थाने अस्ति । अपि च, सः अवदत् यत् जगति दुग्धस्य उपलब्धता प्रतिदिनं ३१० ग्राम् अस्ति, यत्र तु अत्र समाना उपलब्धता प्रतिदिनं ४२७ ग्राम् अस्ति। डॉ. बलियान इत्यनेन उक्तं यत् सहकारिताः भारतस्य दुग्धक्षेत्रस्य नेतृत्वं कुर्वन्ति तथा च एषः क्षेत्रः ग्रामीणभारतेषु रोजगारसृजनेन सह सम्बद्धः अस्ति।
कार्यक्रमे राष्ट्रियदुग्धविकासमण्डलस्य अध्यक्षः मिनेशशाहः अवदत् यत् भारतस्य ग्रामीण अर्थव्यवस्थां वर्धयितुं दुग्धक्षेत्रं सर्वाधिकं महत्त्वपूर्णं क्षेत्रम् अस्ति। अस्मिन् क्षेत्रे प्रायः अष्टकोटिकृषकाणां आयस्य अवसराः प्राप्यन्ते । अत एव विश्वदुग्धसम्मेलनं भारतस्य हितधारकाणां कृते महत्त्वपूर्णम् अस्ति। अस्य अन्तर्गतं न केवलं कृषकाः, अपितु भूमिहीनाः कृषकाः अपि दुग्धसामग्रीभिः सह सम्बद्धाः सन्ति ।
सः अवदत् यत् अस्य विश्वदुग्धशिखरसम्मेलनस्य विषयः ‘जीवनं पोषणं च’ अस्ति तथा च अस्माकं देशस्य कृषकाः पशुपालनात् दुग्धक्रियाकलापैः च अधिकं आयं प्राप्नुवन्ति। सः अवदत् यत् विश्वदुग्धशिखरसम्मेलनस्य प्रथमदिने उद्घाटनस्य अनन्तरं वयं कृषकाणां कृते विशेषसत्रस्य आयोजनं करिष्यामः यतः अस्माकं ध्यानस्य केन्द्रे कृषकाः सन्ति। पशुपालन एवं दुग्ध विभाग सचिव: अतुल चतुर्वेदी उक्तवान् अस्य सम्मेलनस्य माध्यमेन भारतं दुग्धविषये भारतं गच्छन्तीनां अन्तर्राष्ट्रीयदुग्धसंघानां विश्वस्य प्रमुखदेशानां च अनुभवस्य लाभं प्राप्स्यति।