नवदेहली। भारतस्य सकलघरेलूत्पादः (GDP) २०१४ तमे वर्षे २.०४ लक्षकोटिडॉलर् आसीत्, यत् २०१९ तमे वर्षे २.८७ लक्षकोटिडॉलर् यावत् वर्धितम् । यद्यपि कोरोना-महामारी-कारणात् सकल-राष्ट्रीय-उत्पादस्य किञ्चित् न्यूनता अभवत्, परन्तु वर्तमान-वित्तीय-वर्षे २०२२-२३ मध्ये भारतस्य सकल-राष्ट्रीय-उत्पादः ३ खरब-डॉलर्-पर्यन्तं पारं कर्तुं शक्नोति । आर्थिकविकासस्य कारणेन भारतं आत्मनिर्भरं कर्तुं प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य कार्यकालस्य अष्टवर्षेषु बहवः महत्त्वपूर्णाः निर्णयाः कृताः ।
मेक इन इण्डिया तथा पीएलआई योजनायाः लाभः आसीत् यत् मालस्य निर्यातः वर्धयितुं आरब्धवान् । विगत-अष्ट-वर्षेषु माल-निर्यासे १०० अरब-डॉलर्-अधिकं वृद्धिः अभवत् । २०१३-१४ तमे वर्षे निर्यातः ३१२ अरब डॉलरः आसीत् तथा च २०२१-२२ वर्षे आरबीआई-आँकडानुसारं ४२१ अरब डॉलरः आसीत् ।
कृषकाणां निर्यातस्य वर्धनेन अपि लाभः अभवत्, यतः भारतं विगत-अष्टवर्षेषु विविध-खाद्यपदार्थानाम् प्रथमः द्वितीयः वा बृहत्तमः उत्पादकः अभवत् एतेन कृषिनिर्यातानां भागः कुलवस्तूनाम् निर्यातस्य १५ प्रतिशताधिकः अभवत् । आयातेषु अपि प्रायः १५० अरब डॉलरं वृद्धिः अभवत्, यत् स्वदेशीय-उपभोगस्य कियत् वृद्धिः अभवत् इति सूचयति ।
वर्षद्वयं पूर्वं १५ क्षेत्रेषु उत्पादनसम्बद्धयोजना (PLI) आरब्धा आसीत्, यस्य अन्तर्गतं अद्यावधि २५ लक्षकोटिनिवेशः आगतः। पीएलआई योजनायाः कारणात् आगामिषु पञ्चषु वर्षेषु २८.१५ लक्षकोटिरूप्यकाणां निवेशः भविष्यति, ६४ लक्षाधिकानि रोजगारस्थानानि च सृज्यन्ते इति अपेक्षा अस्ति। पीएलआई योजना आत्मनिर्भरभारतस्य निर्माणे सहायकं भविष्यति।
पीएलआई इत्यादीनां योजनां सफलां कर्तुं पूर्वमेव सज्जताः क्रियमाणाः आसन् । जीएसटी २०१७ तमे वर्षे कार्यान्वितम् आसीत् । जीएसटी-कार्यन्वयने वैश्विकनिवेशस्य वातावरणं निर्मितम् अस्ति । परिणामः अभवत् यत् २०२१-२२ तमे वर्षे अद्यपर्यन्तं सर्वाधिकं विदेशीयप्रत्यक्षनिवेशः (FDI) ८३.५७ अरब डॉलरः प्राप्तः, यदा तु वित्तीयवर्षे २०१४-१५ मध्ये केवलं ४५.१५ अरब डॉलरस्य प्रत्यक्षविदेशीयनिवेशः आगतः।