नवदेहली। काङ्ग्रेसस्य पूर्वाध्यक्षः राहुलगान्धी प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य उपरि आक्रमणं कृतवान् यत् तस्य नेतृत्वे सर्वकारः युवानां कार्यं दातुं स्थाने तेभ्यः कार्याणि हरति, एतस्य कार्यस्य महती व्ययः भविष्यति इति।
गान्धीमहोदयेन ट्वीट् कृत्वा उक्तं यत्, “मोदीसर्वकारः नूतनानि कार्याणि न ददाति अपितु अवशिष्टानि कार्याणि हर्तुं समर्थः अस्ति। स्मर्यतां, एषः युवकः भवतः शक्तिगर्वभङ्गं करिष्यति। तेषां भविष्यस्य नाशं कृत्वा अस्य सर्वकारस्य महत् मूल्यं भविष्यति।” एतेन सह सः एकां वार्ताम् अस्थापयत् यस्मिन् लिखितम् अस्ति यत् रेलवे 90000 पदेषु कार्याणि प्राप्तुं सम्भावना समाप्तवती अस्ति।
काङ्ग्रेससञ्चारविभागप्रमुखः रणदीपसिंहसूर्जेवाला अपि अस्मिन् विषये सर्वकारे आक्रमणं कृत्वा अवदत् यत्, “बेरोजगारी ४५ वर्षाणां अभिलेखं भङ्गं कृतवती, कोटिजनाः रोजगारस्य आशां त्यक्तवन्तः, अधुना रेलवे ५० प्रतिशतं कार्याणि सदायै सन्ति। सम्पूर्ण। अधुना ९१,६२९ पदाः कदापि न नियुक्ताः भवन्ति। ग्रामात् नगरं प्रति युवानः रेलमार्गे सेनायां च भरणार्थं दिवारात्रौ कार्यं कुर्वन्ति, परन्तु मोदीसरकारे भर्ती आशा च द्वौ अपि समाप्तौ।
बेरोजगारी ने 45 साल का रिकॉर्ड तोड़ा,
करोड़ों ने रोजग़ार की उम्मीद छोड़ दी,अब रेलवे में 50% नौकरियां हमेशा के लिए ख़त्म! 91,629 पदों पर अब कभी भर्ती नहीं!
गांव से शहर तक युवा, रेलवे और सेना में भर्ती के लिए दिन रात जुटे हैं,
मग़र मोदी सरकार में भर्ती और उम्मीद दोनों ख़त्म ! pic.twitter.com/dSW6kS5xKL
— Randeep Singh Surjewala (@rssurjewala) May 28, 2022