-डॉ. मयंक चतुर्वेदी
इस्लामिककट्टरपंथिनः अधुना एव भारतीयजनतापार्टी प्रवक्तारं मारयिष्यामि इति धमकीम् अददुः। वस्तुतः एतत् धमकी हल्केन ग्रहीतुं न शक्यते। यतः विगतवर्षेषु देशे एतादृशाः बहवः घटनाः अभवन्, येषु इस्लामिककट्टरपंथिनः पूर्वं स्वयमेव मारितवन्तः तं मारयतु। ततः अवसरं प्राप्य एव सः प्रकरणसम्बद्धं व्यक्तिं मारितवान्। किं एषा घटना यस्मिन् विस्मर्तुं शक्यते ? एतावता अनेके जनाः तथैव तर्जनं कृत्वा मारिताः सन्ति। अस्मिन् वर्षे एव गुजरातदेशे किशन भारवाड् नामकः हिन्दुयुवकः गोलिकाभिः मारितः । किशन भारवाडस्य हत्या २५ जनवरी २०२२ दिनाङ्के अहमदाबादस्य धन्धुकानगरस्य मोधवाडा-सुन्दकुवाक्षेत्रे अभवत् । किशनः सामाजिकमाध्यमेषु एकं पोस्ट् कृतवान् यत् धार्मिकभावनाः आहतवान् इति आरोपः आसीत् तथा च प्रतिफलरूपेण प्रथमं धमकीः प्राप्तुं आरब्धवान् अनन्तरं एकस्मिन् दिने सुनियोजितेन षड्यंत्रेण सः वधः कृतः। अन्वेषणेन ज्ञातं यत् एतत् वधं कर्तुं एकः मौलवी जनसमूहं प्रेरितवान् ।
२०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य १७ दिनाङ्के महाराष्ट्रस्य यवत्मालमण्डलस्य उमरखेद्-नगरे नबी-मुहम्मद-विषये सोशल-मीडिया-माध्यमेन कृतायाः टिप्पण्याः कारणात् हिंसायाः प्रकोपः अभवत्, तत्र अग्निप्रहारस्य घटना अभवत् तस्मिन् क्षेत्रे एतावत् उपद्रवः आसीत् यत् गृहाणि, दुकानानि, वाहनानि च सर्वाणि नष्टानि अभवन् । गृहेषु प्रवेशेन शिलाप्रहारः अभवत् । हिंसा प्रसारयन्तः जनाः आरोपितवन्तः यत् इस्लामधर्मस्य संस्थापकस्य ‘अपमानं’ कृत्वा एषा घटना कृता इति।
२०२१ तमस्य वर्षस्य अन्ते पाकिस्तानदेशात् एकः आश्चर्यजनकः वार्ता आगतः । तत्र सियालकोटनगरे श्रीलङ्कादेशस्य एकः प्रबन्धकः प्रियन्तकुमारः उग्रवादी इस्लामवादी जनसमूहेन दग्धः अभवत् । सः नबी मुहम्मदस्य पोस्टरं पातयित्वा कचरागारे क्षिप्तवान् इति आरोपः आसीत् । तदनन्तरं इस्लामिकजनसमूहः तस्य उपरि आक्रमणं कृत्वा तं मारयित्वा तस्य शरीरं दग्धवान् ।
२०२० तमे वर्षे कर्नाटकस्य बेङ्गलूरुनगरे हिंसायाः अग्निप्रहारस्य च वार्ता समग्रदेशं स्तब्धं कृतवती । कथं तादृशः जनसमूहः सहसा मार्गे आगमिष्यति इति जनाः आश्चर्यचकिताः अभवन् । अस्मिन् घटनायां पुलिस-स्थानात् मार्गेषु निरुद्धानि न्यूनातिन्यूनं ५७ वाहनानि दग्धाः अभवन् । तस्मिन् भिडियोमध्ये शतशः जनसमूहः कोलाहलं जनयन् दृश्यते स्म। एतत् च किमर्थम् अभवत् ? यतः काङ्ग्रेसस्य एकस्य नेतारस्य भ्राता पी नवीनः सामाजिकमाध्यमेषु मोहम्मदस्य पैगम्बरस्य विषये टिप्पणीं कृतवान् आसीत् तथा च हिंसां प्रसारयितुं प्रतीक्षमाणानां जनसमूहस्य अवसरः प्राप्तः। नवीनः अपि स्वस्य त्रुटिस्य कृते क्षमायाचनां कृतवान् आसीत् किन्तु तत् कट्टरपंथीनां शान्तिं कर्तुं पर्याप्तं नासीत् ।
१८ अक्टोबर २०१९ इत्यस्मै हिन्दू महासभा अध्यक्ष: कमलेश: तिवारी निज निवास कार्यालये स्थितम् क्रूररूपेण हतः अभवत् । एतस्य घटनायाः अनन्तरं ज्ञातं यत् एतस्य पृष्ठे कट्टरपंथीः सन्ति, ये दीर्घकालं यावत् तिवारीविरुद्धं षड्यंत्रं कुर्वन्ति स्म । कमलेश तिवारी इत्यस्य अपराधः केवलं एतत् आसीत् यत् सः २०१५ तमे वर्षे मुहम्मदस्य पैगम्बरस्य विषये विवादास्पदं टिप्पणीं कृतवान् आसीत् । ततः परं तस्य वधार्थं अधिकानि घोषणानि क्रियन्ते स्म ।
२०१९ तमे वर्षे एव बाङ्गलादेशे नबी मोहम्मदस्य विषये फेसबुक्-पोस्ट्-कारणात् चत्वारः जनाः मारिताः । ढाकातः १९५ किलोमीटर्मिते दूरे स्थिते बोरानुद्दीननगरे एषा घटना अभवत् यत्र हिन्दुयुवकस्य आक्षेपार्हपदस्थापनस्य आरोपं कृत्वा हिंसा कृता। अस्मिन् घटनायां शताधिकाः जनाः घातिताः अभवन् ।
मुहम्मदस्य पैगम्बरस्य विषये अशोभनानि टिप्पण्यानि कृत्वा अपि २०१८ तमे वर्षे कोलाहलः अभवत् । एषः कोलाहलः तेन जनसमूहेन निर्मितः आसीत् तत् महाराजगंज: यावत् अनुबद्ध अभिलेखितम् तत् कर्तुं आगतः। पूर्वबसपानेता एजाजखानस्य नेतृत्वे पैगम्बरमोहम्मदस्य विषये टिप्पणीं कृतस्य व्यक्तिस्य विरुद्धं कार्यवाही कृता, यत् भीडः नौतनवापुलिसस्थानकं गत्वा घण्टाभिः यावत् कोलाहलं जनयतु इति आग्रहं कृतवान्। तस्मिन् कालेऽपि वीथिषु शतशः जनाः निर्गताः । जनसमूहः एतावत् क्रुद्धः आसीत् यत् सः यावत् तस्य विरुद्धं आरोपितानां आरोपानाम् विषये शिकायतां न कृत्वा गृहीतस्य चर्चा न भवति तावत् यावत् सः गृहं न प्रत्यागतवान्, पुलिस-स्थाने च कोलाहलः अभवत्
२०१७ तमे वर्षे पश्चिमबङ्गदेशस्य बसीरहाट्-नगरे द्वयोः समुदाययोः मध्ये दङ्गानां कारणं फेसबुक-पोस्ट् आसीत् । तस्मिन् फेसबुक-पोस्ट्-मध्ये मुहम्मद-नबी-महोदयस्य विषये टिप्पणी कृता इति कथ्यते । तस्मिन् हिंसायां जनसमूहः एतावत् क्रुद्धः आसीत् यत् कोटिरूप्यकाणां हानिः अभवत्, एकः जनः मृतः इति कथ्यते ।
बसिरहात् पूर्वं पश्चिमबङ्गदेशस्य मालडा अपि २०१६ तमे वर्षे हिंसायाः अग्निना दग्धा आसीत् । तस्मिन् काले अपि कारणं आसीत् यत् कश्चन सामाजिकमाध्यमेषु मोहम्मदस्य पैगम्बरस्य विषये आक्षेपार्हं टिप्पणीं कृतवान् आसीत्। एतस्याः टिप्पण्याः अनन्तरं न केवलं क्षेत्रे बृहत् हिंसायाः अपितु व्यापकरूपेण अग्निप्रहारः अपि अभवत् ।
चार्ली हेब्डो इति नामकं पत्रिका कतिपयवर्षेभ्यः पूर्वं मुहम्मदस्य पैगम्बरस्य कार्टुन् प्रकाशितवान् इति कारणेन चर्चायां आगतवती । तदनन्तरं इस्लामिक-कट्टरवादिनः तस्य निन्दायाः आरोपं कृतवन्तः । २०११ तमे वर्षे गोलीकाण्डः अभवत्, तस्य कार्यालये बम्बानि अपि क्षिप्ताः । ततः २०१५ तमस्य वर्षस्य जनवरी-मासस्य ७ दिनाङ्के पुनः कट्टरपंथीभिः तत् लक्ष्यं कृत्वा अल्लाह-हू अकबर इति वदन्तः १२ जनाः मारिताः । तेषु त्रयः पुलिसकर्मचारिणः आसन् ।
पाकिस्तानस्य गुजरानवालानगरे इस्लामविरुद्धं टिप्पणीं कृत्वा अहमदीसमुदायस्य एकस्य पुरुषस्य महती व्ययः अभवत्। प्रथमं १५० जनाः तस्य विरुद्धं शिकायतुं पुलिस-स्थानम् अगच्छन् । परन्तु तदा अन्यः जनसमूहः अहमदीनां (मुहम्मदस्य पश्चात् आगतः अन्यस्य नबीस्य विषये विश्वासं कुर्वन्तः जनाः) गृहे आक्रमणं कृत्वा तेषां विध्वंसं कृत्वा अग्निप्रज्वालनं कर्तुं आरब्धवन्तः। अनेकाः जनाः लघु-लघु-आघातान् प्राप्तवन्तः, केचन गम्भीररूपेण घातिताः च अभवन् । एतदतिरिक्तम् अस्मिन् आक्रमणे एकः महिला, द्वौ लघुबालौ अपि प्राणान् त्यक्तवन्तौ ।
२०१३ तमे वर्षे नूर् टीवी इत्यत्र एकः आयोजकः मुसलमानान् मुक्ततया प्रेरितवान् । तस्मिन् समये टीवी-माध्यमेन घोषितम् आसीत् यत् यदि कोऽपि पैगम्बर-महम्मद-महोदयस्य अपमानं करोति तर्हि मुस्लिम-द्वारा तस्य वधः स्वीकुर्वितुं शक्यते इति । तस्य व्यक्तिस्य वधः मुस्लिमस्य कर्तव्यम् अस्ति। एतस्याः घोषणायाः अनन्तरं यूके-देशस्य प्रसारण-नियामकः आफ्कॉम् इत्यनेन हिंसायाः प्रचारार्थं इस्लामिक-टीवी-चैनेल्-इत्यस्मै ८५,००० यूरो-रूप्यकाणां दण्डः कृतः ।
२०१२ तमे वर्षे अमेरिकादेशेन चलच्चित्रं निर्मितम् । नाम इन्नोसेन्स आफ् मुस्लिम आसीत् । मुसलमानानां कृते एतत् चलच्चित्रं विवादास्पदम् आसीत् यतः तेषां तस्मिन् दर्शितसामग्रीविषये आक्षेपाः आसन् । यस्य कारणात् मिस्रतः अरबजगतः यावत्
अहं तस्य विरोधं कृतवान् आसम्। बहवः जनाः वीथिषु आगतवन्तः । चलच्चित्रनिर्माता नबी इत्यस्य चलच्चित्रे स्वगृहस्य द्वारं दर्शितवान् इति आरोपः आसीत् । एतत् चलच्चित्रं नबी इत्यनेन सह सम्बद्धम् इति ते न जानन्ति इति विरोधं दृष्ट्वा चलच्चित्रस्य कलाकाराः अपि हस्तौ उत्थापितवन्तः। अस्मिन् विवादे मिस्रदेशे, लीबियादेशे यमनदेशे च अमेरिकीदूतावासस्य उपरि आक्रमणं जातम्, आन्दोलनकारिणः च भयंकररूपेण लुण्ठनं कृतवन्तः । स्थितिः एतावता दुर्गता अभवत् यत् सुरक्षाकर्मचारिभिः गोलिकाप्रहारेन हिंसकजनसमूहं निवारयितव्यम् आसीत् । लीबियादेशस्य बेङ्गाजीनगरे अपि अमेरिकीराजदूतसहिताः चत्वारः जनाः मारिताः ।
ज्ञातव्यं यत् एतानि कतिचन हिंसायाः घटनाः सन्ति ये मुहम्मदस्य पैगम्बरस्य नामधेयेन गत १ दशके प्रतिवर्षं भवन्ति स्म तथा च तस्मिन् एव प्रतिमानेन यस्मिन् हिंसा, ताडनं, अग्निप्रहारः च अभवत्। एतेषां पूर्वं पश्चात् च कति घटनाः सूचीयां सन्ति, योजिताः भविष्यन्ति इति वक्तुं न शक्नुमः । परन्तु स्पष्टं यत् यदि कट्टरता एवं वर्धते तर्हि एषा प्रक्रिया न पूर्वं स्थगितवती न च अधिकं स्थगितम्। एतादृशं वातावरणं बहुजनाः मोदीसर्वकारं दोषयन्ति, परन्तु यदि वयं पश्यामः तर्हि हिन्दुनां प्रति एषः द्वेषः, द्वेषः, हिंसा गतदशकस्य क्रीडा नास्ति। केभ्यः पुरातनवार्ताभ्यः अवगच्छतु यत् हिन्दुजनाः इदानीं स्वरं वर्धयितुं आरब्धवन्तः चेदपि कट्टरपंथीः पूर्वमेव जानन्ति स्म यत् नियमस्य अनुसरणं कृत्वा तेषां निन्दायाः दण्डः कथं दातव्यः इति।
२००० तमे वर्षे अपि न्यू इण्डियन एक्स्प्रेस् इति वृत्तपत्रेण ७०० वर्षपूर्वस्य पुस्तकस्य उद्धरणं गृहीत्वा स्वस्य लेखः लिखितः । यस्मात् कारणात् सम्प्रदायस्य जनसमूहः क्रुद्धः अभवत् तथा च बेङ्गलूरुनगरस्य अस्मिन् वृत्तपत्रे सम्प्रदायस्य जनसमूहस्य घोरं मुखं दृष्टम् आसीत्। समाचारानुसारं लेखे पैगम्बरस्य नाम दृश्यते इति कारणेन एव कार्यालयस्य बहिः प्रायः १००० जनानां भीडः प्रदर्शनं कृतवान् आसीत्, अनन्तरं २० उलेमाः वृत्तपत्रस्य मुख्यसम्वादकं मिलित्वा लेखं लिखितस्य वृत्तपत्रस्य सम्पादकीयसल्लाहकारः टी.जे.एस. क्षमा-याचना।
१९८६ तमे वर्षे डेक्कन् हेराल्ड् इति पत्रिका एतादृशस्य आक्रोशस्य सामनाम् अकरोत्, यदा एकया लघुकथायाः कारणात् देशे साम्प्रदायिकहिंसा उत्पन्ना, १७ जनाः प्राणान् त्यक्तवन्तः च । अनन्तरं वृत्तपत्रं रेडियो-दूरदर्शन-माध्यमेन समुदायात् क्षमायाचनां कृतवान् । अस्मिन् प्रसंगे अपि सम्प्रदायविशेषस्य जनाः कथायां अनुभवन्ति स्म यत् लेखकेन नबी इत्यस्य अपमानं कृतम्।
१९२४ तमे वर्षे एकस्य अनाम लेखकस्य नामधेयेन रंगीला रसूल इति नामकं पुस्तकं प्रकाशितम् । अस्मिन् पुस्तके मुहम्मदस्य एकस्याः महिलायाः च सम्बन्धस्य कथा आसीत् । यस्य कारणेन सम्प्रदायविशेषस्य जनाः तस्य दृढतया विरोधं कृतवन्तः तस्य प्रकाशकः वैरप्रसारस्य कारणेन गृहीतः । परन्तु प्रकाशकस्य मुक्तौ एव इल्मुद्दीन नामकः कट्टरपंथी मोंसियर राजपालं मारितवान् तथा च मुहम्मद अली जिन्ना पुनः इल्मुद्दीनस्य उद्धाराय प्रकरणं युद्धं कृतवान् ।
वस्तुतः एतानि सर्वाणि घटनानि दृष्ट्वा अद्यत्वे अतीव आवश्यकं जातम् यत् दिल्ली-सर्वकारेण सम्पूर्णे क्षेत्रे विशेषतः नूपुरशर्मा-गृहं तत्परिवेष्टनं च निरीक्षेत। तेषां परिचयं प्रसिद्धिं च दृष्ट्वा तेषां सुरक्षाव्यवस्थाः प्रदातव्याः, आवश्यकतां दृष्ट्वा, तेभ्यः पुलिससंरक्षणमपि दातव्यम्। वस्तुतः अद्यत्वे घण्टायाः आवश्यकता अस्ति। अन्यथा एकस्य पार्श्वघटनायां विलम्बः न भविष्यति । ततः जनाः शोक-आक्रोशं च प्रकटयिष्यन्ति तथा च इस्लामिक-कट्टरपंथीनां आपराधिक-कार्यं अधिकं गतिं प्राप्स्यति । पश्चात् कति अपराधिनः गृहीताः कति न गृहीताः?