काठमाण्डू: । नेपालतः यात्रिकाणां पूर्णं लापता विमानं सेना अनुसन्धानं कृतवती अस्ति। हिमालयस्य मानपथ्याः अधः भागे एतत् विमानं दृष्टम् इति नेपालसेना सूचितवती अस्ति। तस्मिन् एव काले मुस्टङ्ग-नगरस्य कोबन्-नगरे विमानस्य भग्नावशेषः प्राप्तः । अस्मिन् १९ आसनयुक्ते विमाने ४ भारतीयाः, ३ विदेशिनः, १३ नेपाली नागरिकाः च आसन् । परन्तु विमानयात्रिकाः सुरक्षिताः सन्ति वा न वा इति अद्यापि न ज्ञातम्।
सेनापदाधिकारिणः दूरतः धूमम् उदयमानं दृष्टवन्तः, तदनन्तरं विमानस्य अनुसन्धानं कृतम् । अप्रियघटनानां भयस्य मध्ये दुर्गन्धस्य कारणेन सेना उद्धारं कर्तुं कष्टं अनुभवति। नेपाली सेना प्रवक्ता नारायण सिलवाल उक्तवान् नेपाली सेना एक मि-17 हेलिकॉप्टरस्य घटना उपरान्ते सहायता करोति। परन्तु दुर्गन्धकारणात् उद्धारकार्यं कठिनं भवति।
विमानेन जोम्सोम् पर्वतनगरं प्रति १५ निमेषपर्यन्तं निर्धारितं विमानयानं कृतम् आसीत् । उड्डयनस्य किञ्चित्कालानन्तरं विमानस्थानकस्य गोपुरेण सह सम्पर्कः नष्टः अभवत् । मुख्यजिल्लापदाधिकारी नेत्रप्रसाद शर्मा उक्तवान् यत् मस्तङ्गमण्डलस्य जोमसोम इत्यत्र आकाशे एतत् विमानं दृष्टम्, तदनन्तरं धौलागिरिपर्वतानां प्रति मुखं कृत्वा ततः परं तस्य विषये किमपि न ज्ञातम्। अस्मिन् क्षेत्रे विगतदिनानि यावत् वर्षा भवति। नेपालसेनाप्रवक्ता कथयति यत् दुर्गन्धकारणात् उद्धारकार्यक्रमे विलम्बः, व्याकुलता च भवति।
Tara Air flight 9NAET that took off from Pokhara at 9.55 AM today with 22 people onboard, including 4 Indians, has gone missing. Search and rescue operation is on. The embassy is in touch with their family.
Our emergency hotline number :+977-9851107021. https://t.co/2aVhUrB82b
— IndiaInNepal (@IndiaInNepal) May 29, 2022
विमानसेवाप्रवक्ता अवदत् यत् ९एन-एईटी विमाने चतुर्णां भारतीयानां नागरिकानां (ये मुम्बईनगरस्य सन्ति) विहाय जर्मनीदेशस्य द्वौ, १३ नेपालीयात्रिकौ च आसन्। विमानसेवायात्रिकाणां सूचीं प्रकाशितवती, यस्मिन् अशोककुमारत्रिपाठी, धनुषत्रिपाठी, रितिका त्रिपाठी, वैभवी त्रिपाठी इति चत्वारः भारतीयाः ज्ञाताः।
नेपालदेशे स्थितेन भारतीयदूतावासेन आपत्कालीनहॉटलाइनसङ्ख्या जारीकृता अस्ति। घटनां ज्ञात्वा नेपालस्य विमाननप्राधिकरणेन प्रेसविज्ञप्तिः जारीकृता, यस्मिन् विषये दूतावासः उक्तवान् यत् सः लापतानां परिवारैः सह सम्पर्कं कुर्वन् अस्ति तथा च किमपि प्रकारस्य साहाय्यं वा सूचनां वा कृते हॉटलाइन् नम्बरं निर्गच्छति।
महत्त्वपूर्णं यत् नेपालदेशस्य तारा एयर विमानस्य विमानस्थानकात् उड्डयनस्य पञ्चनिमेषेषु एव सम्पर्कः नष्टः अभवत् । तस्मिन् १९ यात्रिकाः आसन् । तत्र त्रयः चालकदलस्य सदस्याः अपि आसन् । लापतायां विमाने चत्वारः भारतीयाः, त्रयः जापानीजनाः अपि आसन् । शेषाः नेपालीनागरिकाः आसन् । विमानस्थानकस्य अधिकारी अवदत् यत्, विमानं पोखरातः प्रातः ९:५५ वादने जोमसोमनगरं प्रति उड्डीयत।