मुम्बई । महाराष्ट्र पुलिस: भारतीय जनता पार्टी (भाजपा) राष्ट्रीय प्रवक्ता नूपुर शर्मा विरुद्धम् प्राथमिकी पंजीकृत इति । सः मोहम्मदस्य पैगम्बरस्य विषये विवादास्पदं वचनं कृतवान् इति आरोपः कृतः अस्ति । मीडिया-सञ्चारमाध्यमेषु उक्तं यत् सः एकस्मिन् न्यूज-चैनेल्-कार्यक्रमे पैगम्बर-महम्मद-महोदयस्य विषये विवादास्पदं टिप्पणीं कृतवान् आसीत् । तदनन्तरं भारतीयसुन्नीमुस्लिमानां सुन्नीबरेल्वीसङ्गठनस्य रजा एकेडमी इत्यस्य शिकायतया अनन्तरम् एषा कार्यवाही कृता अस्ति।
पुलिस द्वारा नुपुर विरुद्धम् भादवि धारायाम् २९५ए, १५३ए, ५०५बी अन्तर्गत मुकदमा अभिलेखितम् कृतम् अस्ति । नूपुर: विरुद्धम् धार्मिकभावनानां क्षतिं कर्तुं, द्वेषं प्रसारयितुं, अन्यधर्मानाम् विरुद्धं आक्षेपार्हं वचनं कर्तुं च प्रकरणं पञ्जीकृतम् अस्ति।
वस्तुतः वादविवादकाले नुपुरशर्मा इत्यनेन उक्तं यत् यदि जनाः निरन्तरं हिन्दुधर्मस्य उपहासं कुर्वन्ति तर्हि इस्लामधर्मस्य कृते अपि सा अपि तथैव कर्तुं शक्नोति। तदनन्तरं सः नबी मोहम्मद इत्यनेन सह सम्बद्धस्य एकस्याः घटनायाः विषये विनोदपूर्णरीत्या उल्लेखं कृतवान् इति कथितम्। तस्य वक्तव्यस्य विडियो सामाजिकमाध्यमेषु वायरल् अभवत्, ततः कोलाहलः आरब्धः।
उल्लेखितम् यत् नुपुरशर्मा स्वपरिवारेण सह मृत्युधमकीः प्राप्यते इति दावान् अकरोत्। सः आरोपितवान् यत् सः सामाजिकमाध्यमेषु मृत्यु-बलात्कारस्य च धमकी प्राप्नोति। नुपुरः ट्विट्टर् मार्गेण दिल्लीपुलिसम् अयच्छत् यत् सा प्राप्यमाणानां धमकीसन्देशानां विषये सूचनां दत्तवती।
अपरपक्षे नुपुरः अवदत् यत् केचन जनाः तस्याः शिरः च्छेत्तुं धमकी अपि ददति।नूपुरः स्वयमेव इत्यस्य सहसंस्थापकस्य उपरि एतानि धमकीनि आरोपितवती अस्ति। सः अवदत् यत् मोहम्मद जुबैरस्य उत्तेजनस्य कारणात् तस्मै मृत्युधमकीः प्राप्यन्ते, यतः जुबैरः स्वभाषणं विवर्त्य ट्विट्टर् इत्यत्र स्थापितवान्, तदनन्तरं तस्मै धमकीः प्राप्यन्ते।