मुम्बई। एयरएशिया इण्डिया विमानस्य बुकिंग् इत्यत्र ५०% कर-छूटं प्रदाति । तथापि, एषः प्रस्तावः केवलं टाटा ग्रुप् इत्यस्य नूतनस्य सुपर एप् टाटा न्यू (Tata Neu) इत्यस्य माध्यमेन बुकिंग् कृत्वा एव उपलभ्यते। भवन्तः ३० जून: २०२२ पर्यन्तं अस्य प्रस्तावस्य लाभं ग्रहीतुं शक्नुवन्ति। अस्मिन् ३० सितम्बरपर्यन्तं विमानयानानां बुकिंगं कर्तुं शक्नुवन्ति ।
विमानसेवा उक्तवती यत् ग्राहकानाम् अतिरिक्तं प्रत्येकं बुकिंग् पुरस्कारबिन्दवः अपि प्राप्नुयुः, येषां उपयोगः शॉपिङ्ग् कृते कर्तुं शक्यते। एयरएशिया इण्डिया इत्यस्य ८३.६७% भागः टाटा सन्स प्राइवेट् लिमिटेड् इत्यस्य अस्ति । विमानसेवायां अवशिष्टं भागं एयरएशिया इन्वेस्टमेण्ट् लिमिटेड् (AAIL) इत्यस्य अस्ति, यत् मलेशियादेशस्य एयरएशिया समूहस्य भागः अस्ति ।
टाटा न्यू एक प्रकार का सुपर एप है। अस्मिन् टाटा इत्यस्य सर्वे ब्राण्ड् एकस्मिन् एप् मध्ये आनीताः सन्ति। अस्मिन् एयर एशिया, बिगबास्केट्, क्रोमा, आईएचसीएल, जिरा, स्टारबक्स, टाटा १ एमजी, टाटा क्लिक्, टाटा प्ले, वेस्टसाइड इत्यादिभ्यः सर्वेभ्यः ब्राण्ड्-भ्यः शॉपिङ्ग् कर्तुं शक्यते ।