बालस्य जन्मसमयात् प्रौढत्वं यावत् वा बालकः स्वपदेषु स्थातुं समर्थः न भवति तावत् तस्य आर्थिकदायित्वं मातापितृणां समीपे एव भवति यदि मातापितरौ इच्छन्ति यत् बालकस्य व्ययः यावत् सः समर्थः न भवति तावत् सुलभतया पूरितः भवतु, तर्हि बालस्य आर्थिकापेक्षाणां कृते यथाशीघ्रं निवेशं आरभत। भवन्तः यथा शीघ्रं निवेशं आरभन्ते तथा तथा प्रारम्भिकनिवेशः न्यूनः भविष्यति तथा च प्रतिफलनं यावत् अधिकं भविष्यति।
अतः बालस्य भविष्यस्य कृते इक्विटी म्यूचुअल फण्ड् सर्वोत्तमः विकल्पः इति मन्यते । भवान् 2-4 प्रदर्शन इक्विटी फण्ड् मध्ये आरभुं शक्नोति। दीर्घकालं यावत् इक्विटी सर्वाधिकं लाभप्रदं साधनम् अस्ति । यथा – यदि भवन्तः २१ वर्षाणां अनन्तरं १ कोटिरूप्यकाणां आवश्यकतां अनुभवन्ति तर्हि भवन्तः १२% वार्षिकप्रतिफलनस्य अनुमानेन सह प्रतिमासं ९००० रूप्यकाणां निवेशं कर्तुं प्रवृत्ताः भविष्यन्ति। यदि भवान् १८ वर्षे स्वस्य बालकं करोडपतिं कर्तुम् इच्छति तर्हि एतस्य प्रतिफलनस्य अनुसारं भवान् मासिकं १३,००० रूप्यकाणां निवेशं कर्तुं प्रवृत्तः भविष्यति।
बाल योजना विकल्प इक्विटी म्यूचुअल फण्ड् इत्यस्य अतिरिक्तं जीवनबीमाकम्पनीनां बालयोजनासु अपि निवेशं कर्तुं शक्नुवन्ति । एतादृशी बालयोजना एण्डोवमेण्ट् तथा यूलिप् विकल्पयोः उपलभ्यते। तेषां प्रीमियम-माफी-विकल्पः अस्ति । अर्थात् प्रीमियम देयताम् अभिभावकस्य मृत्योः सन्दर्भे अवशिष्टं प्रीमियमं बीमाकम्पनीद्वारा दत्तं भवति, एवं बालकः निर्धारितकालस्य अनन्तरं इष्टं राशिं प्राप्नोति।
बालिकाबालकस्य सुरक्षितभविष्यस्य कृते सुकन्या समृद्धि योजना अति उत्तम सरकारी योजना। 0 तः 10 वर्षपर्यन्तं कन्यायाः नामधेयेन भवन्तः अस्मिन् निवेशं कर्तुं शक्नुवन्ति यावत् सा 14 वर्षाणि पूर्णं न करोति। सम्प्रति अस्मिन् योजनायां निवेशस्य व्याजं प्रतिवर्षं ७.६ प्रतिशतं भवति । यदा कन्या २१ वर्षीयः भवति तदा भवन्तः व्याजसहितं एकमुष्टिराशिं प्राप्नुवन्ति। इति लभ्यते रिटर्न स्थिर: अस्मिन् च निवेशे परिपक्वतायां च करलाभाः अपि उपलभ्यन्ते।
बालस्य नामधेयेन पीपीएफ खातं उद्घाटयितुं अपि उत्तमः विकल्पः अस्ति। पीपीएफ इत्यस्य लॉक-इन् १५ वर्षाणि अस्ति । निवेशे करमुक्तिः अपि अत्र प्रदत्ता अस्ति । एतेषु सर्वेषु निवेशविकल्पेषु अधिकप्रतिफलनार्थं इक्विटीनिधिषु अधिकतमं भागं स्थापयितुं श्रेयस्करम्। यदा भवतः वित्तीयलक्ष्याणि किञ्चित् दूरं भवन्ति तदा भवन्तः स्वस्य प्रतिफलं अधिकतमं कर्तुं विपण्यस्य अस्थिरतायाः लाभं ग्रहीतुं शक्नुवन्ति।