नवदेहली। वर्तमानविजेता भारतीयपुरुषहॉकीदलम् एशियाकप-२०२२ इत्यस्मिन् स्वस्य उपाधिरक्षणं कर्तुं न शक्नोति। एतदर्थं सः मंगलवासरे क्रीडिते मेलने दक्षिणकोरियादेशेन सह सुपर-४-क्रीडायाः अन्तिमे मेलने विजयं प्राप्तवान् आसीत्, परन्तु मेलनं सममूल्येन समाप्तम्। भारतं कोरिया च द्वौ अपि दृढं क्रीडां दर्शितवन्तौ, मेलनं च ४-४ इति समतायां समाप्तम्।
कोरियादेशस्य गोलान्तरं श्रेष्ठम् आसीत् अतः एशियाकप-२०२२ इत्यस्य अन्तिमपक्षे स्थानं प्राप्तम् अधुना च अन्तिमपक्षे मलेशियादेशस्य सामना करिष्यति यत् जापानदेशं ५-० इति स्कोरेन पराजितवान्। भारतीयदलः कांस्यपदकार्थं स्पर्धां करिष्यति। भारतस्य कृते अष्टमे मिनिट् मध्ये नीलम संजीपः, २० मिनिट् मध्ये दीप्सन तुर्की, २१ मिनिट् मध्ये गौडा, ३६ मिनिट् मध्ये मारेसवीरनः च गोलानि अकरोत् । कोरियादेशस्य कृते जोङ्घ्युन् जङ्गः १२ तमं, चेओन् जी १७ तमं, जुङ्घू २७ तमं, मञ्जे जङ्गः ४३ तमे मिनिट् मध्ये गोलं कृतवान् ।
प्रथमचतुर्थांशः समः
भारतं आक्रामकरूपेण आरब्धवान्, द्वितीयनिमेषे एव पेनाल्टीकोर्नरं प्राप्तवान्, परन्तु ते तत् गोलरूपेण परिवर्तयितुं न शक्तवन्तः । अष्टमे निमेषे भारतस्य अपरं पेनाल्टी-कोर्नरं प्राप्तम् अस्मिन् समये नीलमः एतत् अवसरं हस्तेन न गन्तुम् अददात् । सः स्वच्छप्रहारेन कन्दुकं जाले स्थापयित्वा भारतं १-० इति स्कोरेन अग्रे कृतवान् । अस्य त्रैमासिकस्य अन्ते कोरियादेशे वर्चस्वं स्थापयितुं प्रयत्नः कृतः ततः सफलः अभवत् | सः पेनाल्टी कोणं प्राप्तवान् यस्मिन् गोलः कृतः । प्रथमचतुर्थांशस्य अनन्तरं स्कोरः १-१ इति बद्धः अभवत् ।
द्वितीयत्रिमासे कोरियादेशस्य दृढं क्रीडा
द्वितीयचतुर्थांशस्य आरम्भादेव कोरियादेशः भारतं दबावे स्थापयित्वा अग्रतां प्राप्तवान् । सः १७ तमे मिनिट् मध्ये क्षेत्रगोलेन २-१ इति स्कोरं कृतवान् । भारतं तु २० मिनिट् मध्ये समीकरणं कृत्वा गोलं कृतवान् । भारतं पेनाल्टीकोर्नरं प्राप्तवान् अस्मिन् समये डिप्सनः कन्दुकं जालपुटे स्थापितवान्। अग्रिमे एव निमेषे भारतेन अपरं गोलं कृतम् । २१ तमे मिनिट् मध्ये विष्णुकान्तः कन्दुकं गृहीत्वा अग्रे गतः । सः स्वसहभागिनः गौडा इत्यस्मै एतत् कन्दुकं दत्तवान् सः च कोरियादेशस्य गोलकीपरं चकमायन् कन्दुकं जाले स्थापितवान् । अत्र भारतं ३-२ इति स्कोरेन अग्रे आसीत् । कोरियादेशस्य दलं न त्यक्तवान् । २७ तमे मिनिट् मध्ये किमः तृतीयं गोलं कृतवान् । तत् क्षेत्रलक्ष्यम् आसीत्
तृतीयचतुर्थचतुर्थयोः तादृशी स्थितिः आसीत्
तृतीये क्वार्टर् मध्ये द्वौ अपि दलौ एकैकं गोलं कृत्वा सफलौ अभवताम् । ३६ तमे मिनिट् मध्ये मरीश्वरनः एतत् गोलम् अकरोत् । भारतीयः क्रीडकः कन्दुकं गृहीत्वा चलं कन्दुकं गोलस्तम्भस्य पुरतः स्थापितवान् । तत्र स्थित्वा मरीश्वरः स्वस्य हॉकी-इशारेण कन्दुकं अन्तराले स्थापयित्वा भारतस्य कृते चतुर्थं गोलं कृतवान् । कोरियादेशस्य दलं पुनः ४३ तमे मिनिट् मध्ये गोलं कृत्वा स्कोरं समं कृतवान् । तदनन्तरं अन्तिमे त्रैमासिके भारतं कोरिया च सर्वप्रयत्नानाम् अनन्तरम् अपि गोलं कर्तुं न शक्तवन्तौ भारतं च अन्तिमपक्षस्य दौडतः बहिः आसीत् ।