नवदेहली। सामान्यापेक्षया त्रयः दिवसपूर्वं केरलतटं प्रहारं कृत्वा मानसून आगामिषु त्रयेषु चतुर्षु दिनेषु दक्षिणपूर्वोत्तरराज्येषु अष्टसु राज्येषु गन्तुं शक्नोति। मौसमविभागस्य महानिदेशकः डॉ. एम मोहपात्रः अवदत् यत् तप्ततापस्य कारणेन गोधूमादिसस्यानि दुर्बलतया प्रभावितानि, परन्तु अधुना मानसूनस्य शीघ्रं आगमनं कृषि अर्थव्यवस्थायाः कृते राहतस्य वार्ता अस्ति।
तेन उक्तं यत् एतेन कारणेन देशे शक्तिमागधा अपि किञ्चित् भवितुम् अर्हति। दक्षिण-पश्चिम-मानसून-ऋतुः एषा प्रथमा वर्षा देशस्य कोटि-कोटि-कृषकाणां कृते उपशम-वार्ता अस्ति | आगामिषु त्रय-चतुर्दिनेषु मानसून दक्षिणकर्नाटकं तथा तमिलनाडु-नगरं तथा पूर्वोत्तरभारतस्य त्रिपुरा, मिजोरम:, असम:, अरुणाचलप्रदेश:, मणिपुर, नागालैण्ड् इत्यादीनि राज्यानि प्राप्स्यति।
मौसमविभागः कथयति यत् अस्मिन् समये देशे मानसूनः उत्तमः भविष्यति इति अपेक्षा अस्ति। अस्मिन् वर्षे देशे सर्वत्र औसतवृष्टिः उत्तमः भविष्यति, येन विद्युत्मागधायां दबावः अपि न्यूनीकरिष्यते। उत्तमवृष्टेः पूर्वानुमानेन कृषि-खाद्य-वस्तूनाम्-विपण्ये किञ्चित् महङ्गानि दबावः आगमिष्यति इति अपेक्षा अस्ति, यतः कृषिमन्त्रालयेन अस्मिन् वर्षे ३१४.५१ मिलियन-टन-खाद्य-धान्यानां अभिलेख-उत्पादनस्य पूर्वानुमानं प्रकाशितम् ।
वित्तमन्त्रालयस्य आर्थिककार्याणां सचिवः अजयसेठः अवदत् यत्, “अस्माकं कृते अल्पकालीनदीर्घकालीनचुनौत्यानि सन्ति। गतिशीलमहङ्गानि आकलनं कुर्वन्तः वयं निरन्तरं कार्यं करिष्यामः। उच्चवस्तूनाम् मूल्यं सहितं वयं ये आव्हानाः सम्मुखीकुर्वन्ति ते भारतात् बहिः उत्पन्नाः सन्ति। वैश्विकवस्तूनाम् मूल्यानि पूर्वमेव शिखरं प्राप्तवन्तः परन्तु आगामिषु मासेषु महङ्गानि मध्यमाः भविष्यन्ति इति अपेक्षा अस्ति।
ज्ञातव्यं यत् अस्मिन् वर्षे जलवायुपरिवर्तनस्य प्रभावः मानसूनस्य उपरि दृश्यते। जलवायुपरिवर्तनस्य प्रभावः मानसूनस्य उपरि विशेषतः वर्षायाः तीव्रतायां भवति उच्चतीव्रतायां वर्षाणां प्रकोपः वर्धितः अस्ति यदा तु प्रकाशतीव्रतायां वर्षा न्यूनीभूता अस्ति। अस्मिन् वर्धमानमहङ्गानि युगे दक्षिणपश्चिमे मानसूनऋतौ सुवृष्टिः भविष्यति इति पूर्वानुमानं निश्चितरूपेण राहतस्य वार्ता अस्ति।
एतेन विद्युत्मागधायां दबावः न्यूनीकरिष्यते, परन्तु तैलस्य गैसस्य च मोर्चे एव आव्हानं वर्तते। पेट्रोलियममन्त्रालयस्य नवीनतमप्रतिवेदनानुसारं मे २७ दिनाङ्के भारतीयस्य कच्चे तैलस्य टोप्याः मूल्यं पुनः प्रतिबैरल् ११४ डॉलरं यावत् वर्धितम्।