मुम्बई। अद्य भारतीयशेयरबाजारे प्रबलः उदयः अभवत्। तृतीयदिनं यावत् विपण्यां हरितत्वं आसीत् । वैश्विकविपण्यतः उत्तमसंकेताः, डॉलरसूचकाङ्कस्य पतनेन च विपण्येषु वृद्धिप्रवृत्तिः अभवत् । तत्सह आकर्षकमूल्यांकनेषु सर्वेषां गुणवत्तायुक्तानां स्टॉकानां उपलब्धतायाः कारणात् विपण्यां क्रयणं पुनः आगतं। तस्य प्रभावः विपण्येषु दृश्यते स्म तथा च सोमवासरे सेन्सेक्स एकं सहस्रम् बिन्दुभ्यः अधिकं चालितवान्। विगतत्रयव्यापारसत्रेषु उल्लासे निवेशकानां बल्ला आसीत् तस्य धनं १० लक्षकोटिरूप्यकाणां वृद्धिः अभवत् ।
सोमवासरे सेन्सेक्सः अद्य ५५९२५.७४ स्तरस्य स्तरेन समाप्तः, सोमवासरे १०४१.०८ अंकैः अधिकः अभवत् । तस्मिन् एव काले निफ्टी ३०८.९५ अंकस्य लाभेन १६६६१.४० इति क्रमेण समाप्तवती । बैंक निफ्टी अपि वर्धमानः ३५८२६.९५ इति क्रमेण समाप्तः, २१३.६५ अंकैः अपि अधिकः अभवत् । सेन्सेक्स-क्लबः गतत्रयेषु सत्रेषु २१०० अंकानाम् आरोहणं कृतवान् अस्ति ।
एतदतिरिक्तं लघुटोपीयां मध्यटोपीयां च वृद्धिः भवति । सोमवासरे अपि एतयोः सूचकाङ्कयोः द्वि प्रतिशताधिकं लाभेन समापनम् अभवत् । बीएसई इत्यत्र सूचीकृतानां कम्पनीनां मार्केटकैप् विगतत्रिदिनेषु प्रायः दशम् लक्षकोटिरूप्यकाणि वर्धिता अस्ति। अद्य सोमवासरे बीएसई इत्यत्र सूचीकृतानां कम्पनीनां मार्केटकैप् २५८.४८ लक्षकोटिरूप्यकाणि आसीत्। मे पञ्चविंशतिः दिनाङ्के व्यापारस्य समापनसमये २४८.२७ लक्षकोटिरूप्यकाणि ।
सोमवासरे सूचनाप्रौद्योगिकीसूचकाङ्के प्रायः चत्वारः प्रतिशतं वृद्धिः अभवत्, यदा तु पूर्वं तस्मिन् एव क्षेत्रे सर्वाधिकं विक्रयणं दृष्टम्। अद्यतनव्यापारे वाहनक्षेत्रे उल्लासः अभवत् । आगामिषु दिनेषु अधिका गतिः द्रष्टुं शक्यते इति विशेषज्ञाः वदन्ति। एकतः वैश्विकस्थितौ किञ्चित् सुधारं दर्शयति चेदपि केन्द्रीयबैङ्काः महङ्गानि नियन्त्रयितुं प्रयतन्ते इति दृश्यते।