नवदेहली । काङ्ग्रेसस्य अन्तः राज्यसभा प्रत्याशी सूची आगमनानन्तरं कोलाहलः भवति ।इदानीं काङ्ग्रेस-अध्यक्षः सोनिया-गान्धी-महोदयेन वरिष्ठनेतृणा गुलाम-नबी-आजाद्-इत्यनेन सह दूरभाष-वार्तालापः कृतः अस्ति । तत्सङ्गमे आनन्दशर्मायाः भाजपा-अध्यक्षेन सह मिलनस्य वार्ता अपि चर्चायां आगता अस्ति । तथापि तेन निराकृतम् ।
महाराष्ट्रम् पूर्व विधायक: आशिश्राव देशमुख: वा महाराष्ट्र काँग्रेस महासचिव: त्यागपत्रं दत्तवान् अस्ति। देशमुखः आरोपितवान् यत् काङ्ग्रेसः स्थानीयस्य उम्मीदवारस्य अपेक्षया बहिः उम्मीदवारं प्राधान्यं ददाति, यत् गलतम् अस्ति। अस्मिन् समये काङ्ग्रेसः केवलं १० जनान् राज्यसभायां प्रेषयितुं शक्नोति स्म, परन्तु दलस्य दावेदारानाम् संख्या २० अधिका आसीत् । एतेषु गुलाम नबी आजाद, आनन्द शर्मा, कपिल सिब्बल इत्यादयः दिग्गजाः नेतारः आसन् ।
राज्यसभायाः टिकटस्य अनन्तरं यत्र काङ्ग्रेसस्य अन्तः लघुविरोधाः भवन्ति। तस्मिन् एव काले दलस्य उच्चकमाण्डः जी-२३ इत्यस्मात् विद्रोहस्य धमकीम् अङ्गीकुर्वन् अस्ति । सूत्रानुसारं सोनियागान्धी-गुलाम-नबी-आजादयोः मध्ये वार्ता एतत् निवारयितुं प्रयत्नः अस्ति। आगामिदिनेषु सोनिया अस्य गुटस्य केषाञ्चन अधिकान् नेतारन् मिलितुं शक्नोति। वरिष्ठ अधिवक्ता कपिल सिब्बल अद्यैव टिकटं न प्राप्य काङ्ग्रेस-पक्षं त्यक्तवान्। सिब्बल ने सपा के समर्थन से स्वतन्त्र प्रपत्र भरा है।