-अमेरिका चेतावनी ददाति भवतः सीमायाः अन्तः एव तिष्ठतु
वाशिङ्गटनम् । चीनदेशः ताइवानदेशस्य वायुरक्षाक्षेत्रे द्वितीयं बृहत्तमं आक्रमणं कृतवान् अस्ति। ताइवानस्य रक्षामन्त्रालयेन एकं वक्तव्यं प्रकाशितं यत् – चीनदेशः त्रिंशत् विमानैः सह अस्माकं रक्षाक्षेत्रे प्रविष्टवान् आसीत्। एतेषु अधिकांशः जेट्-विमानाः युद्धेषु उपयुज्यन्ते । एतां स्थितिं मनसि कृत्वा अस्माकं सैनिकाः वायुक्षेपणप्रणालीं नियोजितवन्तः। एतेन सह चीनदेशस्य व्यङ्ग्यस्य निरीक्षणं २४ घण्टाः क्रियते।
चीनदेशः आरम्भे अपि घुसपैठं कर्तुं प्रयतितवान् आसीत् । न केवलं चीनदेशः गतवर्षे अपि बहुवारं एतादृशान् प्रयासान् कुर्वन् अस्ति। जनवरीमासे चीनदेशात् एषः द्वितीयः प्रमुखः घुसपैठप्रयासः अस्ति । ताइवानेन उक्तं- चीनदेशः एतादृशसैन्यप्रवेशं कर्तुं ‘ग्रे जोन’ मध्ये निरन्तरं आगच्छन् आसीत्।
उल्लेखनीयं यत् अमेरिकादेशेन गतसप्ताहे चीनदेशे ताइवानदेशस्य परितः तनावः वर्धते इति आरोपः कृतः। अमेरिकीविदेशमन्त्री एण्टोनी ब्लिङ्केन् चीनदेशस्य वाक्पटुतां, व्यङ्ग्यं च युद्धं प्रेरयति इति वर्णितवान् । एतेन सह ब्लिङ्केन् अपि अवदत् – यदि चीनदेशः ताइवानदेशे आक्रमणं करोति तर्हि तस्य सुरक्षायै वयं मिलित्वा स्थास्यामः।
चीनदेशः ताइवानदेशं स्वदेशस्य स्वतन्त्रभागः इति दावान् कुर्वन् आसीत् । परन्तु ताइवानदेशः स्वं स्वतन्त्रलोकतान्त्रिकदेशं मन्यते, चीनदेशस्य स्वामित्वं च नकारयति स्म । अमेरिकादेशस्य ताइवानदेशस्य सामीप्यम् इति विश्वं सुविदितम् अस्ति । चीनदेशं सर्वदा एव एतदेव बाधितम् अस्ति। अत एव चीनदेशः सर्वदा ताइवानदेशे प्रवेशं कर्तुं प्रयतते।
ज्ञातव्यं यत् २०२० तमे वर्षे चीनदेशः कुलम् ९६९ विमानैः सह घुसपैठं कर्तुं प्रयतितवान् । एतदतिरिक्तं २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य ४ दिनाङ्के चीनदेशः ताइवान-देशस्य वायुरक्षापरिचयक्षेत्रं प्रति ५६ विमानानि प्रेषितवान् । यत् अद्यावधि सर्वोच्चम् अस्ति।