
कोलकाता। भारत-बाङ्गलादेशयोः मध्ये रेलसेवाम् अग्रे नीत्वा न्यू जलपाईगुरी-ढाका-नगरयोः मध्ये प्रचलति मिथाली एक्स्प्रेस्-यानं बुधवासरे ध्वजं पातितम्। पूर्वोत्तरसीमारेलवे (NFR) अधिकारी एतां सूचनां दत्तवान्। मैत्री, बन्धन एक्स्प्रेस् रेलयानानि पूर्वमेव द्वयोः देशयोः मध्ये प्रचलन्ति । एतानि रेलयानानि कोलकाता-नगरात् ढाका-नगरं, खुलना-स्थानकयोः मध्ये प्रचलन्ति । एनएफआर प्रवक्ता सब्यासाची दे इत्यनेन उक्तं यत्, “भारतीयरेलमन्त्री अश्विनी वैष्णवः तस्य बाङ्गलादेशस्य समकक्षः मोहम्मद नूरुल इस्लाम सुजानः च बुधवासरे प्रातः ९.२० वादने मिथाली एक्स्प्रेस् इत्यस्य ऑनलाइन ध्वजं पातितवान्।
It is a very opportune moment, a moment when we should take much bigger steps to cement our relationship between the two nations: Hon'ble Minister of Railways Shri @AshwiniVaishnaw pic.twitter.com/Fnor1TTrBe
— Ministry of Railways (@RailMinIndia) June 1, 2022
सप्ताहे द्वौ दिवसौ रेलयानं प्रचलति
सः अवदत् यत् एषा रेलयानं सप्ताहे द्वौ दिवसौ प्रचलति। रविवासरे बुधवासरे च प्रातः ११.४५ वादने इतः प्रस्थास्यति, सोमवासरे गुरुवासरे च रात्रौ ९.१५ वादने ढाकातः प्रस्थास्यति। अत्र पूर्णतया वातानुकूलितं चत्वारि कुर्सीकाराः, चत्वारः स्लीपरकोचः च सन्ति । रेलमन्त्री अश्विनी वैष्णवः अवदत् यत् भारत-बाङ्गलादेशयोः मैत्रीं वर्धयितुं, सुदृढां कर्तुं, सुधारयितुं च मिथाली एक्स्प्रेस् एकः मीलपत्थरः सिद्धः भविष्यति। एषः एव समयः यदा अस्माभिः स्वसम्बन्धानां सुदृढीकरणाय, द्वयोः देशयोः मध्ये व्यापारस्य वर्धनाय च अधिकानि बृहत् पदानि स्वीक्रियताम् ।
Giving new strength to India-Bangladesh relations
Today, Hon’ble MR Shri Ashwini Vaishnaw & Hon’ble MR Bangladesh, Md. Nurul Islam Sujan flagged off the Mitali Express connecting New Jalpaiguri with Dhaka Cantt. pic.twitter.com/mxQm2xnlXe
— Ministry of Railways (@RailMinIndia) June 1, 2022
पर्यटनं व्यापारं च प्रवर्धनं प्राप्स्यति
उद्घाटन के अवसर पर न्यू जलपाईगुड़ी रेलवे स्टेशन पर एनएफआर महाप्रबंधक अंशुल गुप्ता उपस्थित रहे। सः अवदत् यत् नूतना रेलसेवा बाङ्गलादेशस्य उत्तरपश्चिमबङ्गालस्य च मध्ये पर्यटनं व्यापारं च वर्धयितुं साहाय्यं करिष्यति। स्थानीय सांसद जयन्त राय: उक्तवान् यत् यात्राव्यापारसम्बद्धानां जनानां लम्बितमागधा रेलसेवाद्वारा पूर्णा भविष्यति।