
नवदेहली। अस्मिन् वर्षे जनवरीमासादारभ्य कश्मीर-उपत्यकायां पुलिस-अधिकारिणां, शिक्षकाणां, सरपञ्चानां च सहितं न्यूनातिन्यूनं १६ लक्षित-हत्याः अभवन् । जम्मू कश्मीरपुलिसस्य डीजीपी दिलबागसिंहः अवदत् यत् ये अल्पसंख्याकान् (हिन्दू:, सनातनी), नागरिकान्, सर्वकारे जनान् च लक्ष्यं कुर्वन्ति ते “केवलं भयं प्रसारयितुम् इच्छन्ति, यतः स्थानीयनिवासिनः तेषां आदेशानां प्रतिक्रियां दातुं त्यक्तवन्तः।”
दिलबागसिंहः द इण्डियन एक्स्प्रेस् इत्यस्मै अवदत् यत् उपत्यकायाः विभिन्नेषु भागेषु समाजस्य विभिन्नवर्गस्य सदस्येषु च आक्रमणं कृत्वा “आतङ्कवादिनः स्वस्य उपस्थितिं दर्शयितुम् इच्छन्ति” इति । सः अवदत् यत् येषां जनानां “कश्मीरे निवासस्य अधिकारः आतङ्कवादिनः प्रश्नं कुर्वन्ति, तेषां उपरि आक्रमणं कृत्वा ते काश्मीरीजनानाम् कृते केन्द्रीयक्षेत्रात् बहिः आक्रमणं कर्तुं वातावरणं सृजन्ति” इति।
गतवर्षे उपत्यकायां १८२ आतङ्कवादिनः न्यूनातिन्यूनं ३५ नागरिकाः च मारिताः आसन् ।
२०२१ तमस्य वर्षस्य फेब्रुवरी-मासस्य अनन्तरं लक्ष्यहत्यायाः प्रकरणाः तीव्राः अभवन्, यदा श्रीनगरस्य कृष्णधाबा-स्वामिनः पुत्रः तस्य भोजनालयस्य अन्तः गोलिकाभिः हतः । गोलिकापातस्य द्वौ दिवसौ अनन्तरं सः चिकित्सालये एव मृतः। २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य ५ दिनाङ्के प्रमुखस्य रसायनशास्त्रज्ञस्य एम.एल.बिन्दु-महोदयस्य तस्य दुकाने हत्या कृता, येन राजनैतिकनेतृत्वे नागरिकसमाजस्य च आक्रोशः जातः । दो दिवसों के बाद शासकीय बालक उच्च माध्यमिक विद्यालय संगम के प्रधानाचार्य सुपिन्दर कौर एवं विद्यालय के शिक्षक दीपक चंद को विद्यालय कर्मचारियों के पहचान पत्र चेक करने के बाद अपराधियों द्वारा गोली मार दी गई। गतवर्षे उपत्यकायां १८२ आतङ्कवादिनः न्यूनातिन्यूनं ३५ नागरिकाः च मारिताः आसन् ।
उपत्यकायां आतङ्कवादिनः स्वरणनीतिं परिवर्तयन्ति स्म
यस्मिन् काले काश्मीरे लक्ष्यप्रहाराः वर्धन्ते स्म तस्मिन् काले पुलिसैः उक्तं यत् आतङ्कवादिनः तेषां विरुद्धं प्रबलकार्याणि दृष्ट्वा स्तब्धाः सन्ति। लक्ष्यहत्यायाः वर्धमानप्रकरणानाम् पृष्ठतः कारणं “सर्वेभ्यः (आतङ्कवादीनां) संगठनेभ्यः विशेषतः तेषां नेतृत्वं च बहूनां आतङ्कवादिनः निर्मूलयितुं तेषां समर्थनसंरचनानां नाशः च इति पुलिसेन उक्तम् आसीत् पुलिसेन उक्तं यत् आतङ्कवादिनः “निराशाः” अभवन्, तेषां रणनीतिं परिवर्त्य निःशस्त्रपुलिसदलस्य, निर्दोषाणां नागरिकानां, राजनेतान्, “अधुना महिलासहितानाम् अल्पसंख्यकसमुदायस्य निर्दोषनागरिकाणां च” लक्ष्यं कृत्वा स्वरणनीतिं परिवर्तयन्ति।
आतङ्कवादिनः लक्ष्यहत्यायाः कृते पिस्तौलस्य उपयोगं कुर्वन्ति
एतेषु वधेषु पिस्तौलस्य उपयोगः अपि सुरक्षाबलैः अवलोकितः, यत् सुलभतया गोपनीयं, वहितुं च शक्यते । अपि च सः अवदत् यत्, “एतानि कार्याणि नवनियुक्तैः आतङ्कवादिभिः अथवा आतङ्कवादीनां पङ्क्तौ सम्मिलितैः कृतानि सन्ति । केषुचित् सन्दर्भेषु ओवरग्राउण्ड् वर्कर्स् (OGWs) प्रत्यक्षतया संलग्नाः इति ज्ञातम्” इति ।
आतङ्कवादिनः अपि श्रमिकान् लक्ष्यं कुर्वन्ति
२०२१ तमस्य वर्षस्य अक्टोबर् मासे जम्मू-कश्मीरस्य विशेषपदवीं निरस्तीकरणात् परं प्रथमवारं उपत्यकायाः भ्रमणकाले गृहमन्त्री अमितशाहस्य प्रथमः विरामः नोवगम-नगरस्य पुलिस-निरीक्षकस्य परवेज-अहमदस्य गृहम् आसीत् २२ जून दिनाङ्के अहमदः प्रार्थनां कृत्वा प्रत्यागच्छन् स्वगृहस्य बहिः गोलिकाभिः हतः । इस वर्ष के आरम्भ से तीन सरपंच सहित पंचायती राज संस्थानों के सदस्यों को गोली मार दी गई है। ४ एप्रिल दिनाङ्के कश्मीरीपण्डितसमुदायस्य बालकृष्णस्य चौटिगमशोपियान्-नगरे स्वगृहस्य समीपे संदिग्ध-आतङ्कवादिनः हत्या कृता आसीत् । न्यूनातिन्यूनं त्रीणि प्रकरणेषु जम्मू-कश्मीर-बहिः श्रमिकाः गोलिकाभिः घातिताः च अभवन् ।
महत्त्वपूर्णं यत् जम्मू कश्मीरे राजस्व विभाग: एकः कश्मीरी पण्डित: कर्मकरगणःतत् पीएम पुनर्वास पैकेज अन्तर्गते कार्यं कुर्वन्ति स्म, बुड्गाम-नगरस्य चदूरा-नगरे स्थितस्य स्वकार्यालयस्य अन्तः गोलिकाभिः मृतः, यस्य समुदायेन बहुधा विरोधः कृतः । जम्मू-कश्मीरस्य उपराज्यपालेन मनोजसिन्हा इत्यनेन तेषां चिन्तानां समाधानं भविष्यति इति आश्वासनं दत्तं चेदपि विरोधान्दोलनं निरन्तरं भवति स्म, कर्मचारिणः कार्यं कर्तुं प्रत्यागन्तुं नकारयन्ति स्म। मे २५ दिनाङ्के कश्मीरी-टीवी-अभिनेत्री स्वगृहस्य अन्तः अनेकवारं गोलिकापातं कृतवती । तस्य परिवारः अद्यापि आघाते अस्ति यत् सः किमर्थं लक्ष्यं कृतवान् इति।